Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
20
-July-2002
अहं शुभया नियत्या- भव्येन पुराकृतकर्मणा ते-तव स्तवाय-स्तवनाय नुन्न:प्रेरितः । किंभूताय स्तवाय ?, [अर्थपुञ्जाय-] अर्थोत्कररूपायेत्यर्थेः ।।५॥ अथ षष्टवृत्तस्थापना
रस्कुरु त्वं कमनीयका य व श्रुतारीनधकौशिकां
चोविपक्षोपि यशोधरा | त्वा न कर्त्ता तव हेतुसा | रं
4 tsvb
व्याख्या : हे देवश्रुतजिन ! हे कमनीयकाय-मनोहरशरीर ! हे अधकौशिकांशो-पापोलूकरवे ! त्वं अरीन्- शत्रून् तिरस्कुरु-विनाशयेत्यर्थः । अपरार्द्धव्याख्या:- हे यशोधरजिन ! विपक्षोऽपि-वैर्यपि तव वचः श्रुत्वा नाऽध:कर्ता- न निराकर्ता । किविशिष्टं वचः ?. हेतुसारं-दृष्टान्तैः सबलं इत्यर्थः ॥६॥ अथ सप्तमवृत्तस्थापना
7 UP
मस्युदेष्यत्युदयोडुप काश्चकोरा रचयंतु ला | सं धाति ते संवर सूरत | व था प्रभामेधि तथा प्रका
व्याख्या : उदयोडुपश्री: उदयजिनचन्द्र श्री: तमसि-अज्ञानरूपे उदेष्यतिउदयं यास्यति । चकोरा-दक्षा लासं रचयन्तु- हर्ष नाटयन्तु । किविशिष्टाः ?, उत्का--उत्कण्ठिनः । विवक्षितत्वादसन्धिः ॥ अथाऽपरार्द्धव्याख्या:- हे संवरजिन ! यथा ते - तव सूरतैव प्रभां दधाति-धारयति त्वं तथाप्रकार एधि तथा प्रकारो भवेत्यर्थः ||७|| अथाऽष्टमवृत्तस्थापना--
| श्री ! रागमिश्रो भवितात्र यः । श्री |
ढालकैस्ते ध्वनिराप्यते ढा | कस्वराभं भुवि यस्य ना | मा
क्ष्मीप्रयाणे स जिनः समा | धि:
छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29