Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229278/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमिक श्री जयतिलकसूरिकृतो सवृत्तिकः चतुर्हारावली चित्रस्तवः ॥ सं. विजयशीलचन्द्रसूरिः मध्यकालीन जैन कविओए संस्कृत भाषामां चित्र-विचित्र प्रकारनी असंख्य रचनाओ करी छे. एमां जेटली प्रकाशित छे ते करतां अप्रकाशित रचनाओनो जथ्थो बहु मोटो छे. अनुसन्धान'ना माध्यमथी आवी थोडीक कृतिओ पण संस्कृतज्ञोना हाथमां पहोंचाडवानो अदनो प्रयास छे. 'चतुर्हारावलीचित्रस्तव' नामनी एक लघु रचना अहीं आपवामां आवी छे. आमां १४ पद्योनो एक एवा चार 'हार' नी रचना थई छे. प्रत्येक हारमा १२ रत्नो, १९३मा पद्यरूप १ नायक / मुख्य रत्न (पेन्डन्ट) के मध्यमणि, अने लटकता रत्त्रपुष्पसमान १४मुं पद्य - आम योजना जोवा मळे छे. तमाम पद्यो चित्रकाव्यरूप छे, तेमां पण मध्य-मणिरूप ४ पद्यो तो चित्र बन्ध काव्यात्मक छे. आ स्तोत्रोमा कविने जैन परंपराने मान्य एवा ९६ तीर्थंकरोनां नामो गुंथवापूर्वक स्तवना करवानुं अभिप्रेत छे. प्रत्येक पद्यमां बे तीर्थंकरोनां नामो वणी लीधां होई १२ पद्योमां २४ तीर्थंकरो समाई गया छे. ९६ जिननी समजूती आ प्रमाणे छे : भरतक्षेत्रमां थयेल ऋषभदेवथी महावीरस्वामी सुधीना, वर्तमान समयना २४ तीर्थंकरोनी गुंथणी प्रथम हारस्तवमां; अतीत (भूत) काळमां थयेला केवलज्ञानीथी संप्रतिजिन सुधीना २४ जिनेश्वरोनी गुंथणी बीजा स्तवमा आगामी (भविष्य) काळमां थनारा पद्मनाभथी भद्रकृत सुधीना २४ जिननी गुंथणी त्रीजा स्तोत्रमां अने हालमां महाविदेह क्षेत्रोमां विहरी रहेला ( विहरमाण) सीमन्धरस्वामी आदि २० तथा जैन परंपरामां शाश्वतजिन तरीके ओळखाता - ४ एम २४ जिननी गुंथणी चतुर्थस्तोत्रमां करवामां आवी छे. कविए क्रम पण मजानो गोठव्यो छे. प्रथम अने चोवीशमा ए बे जिन प्रथम श्लोकमां; बीजा अने त्रेवीशमा जिन बीजा श्लोकमां; एम - Page #2 -------------------------------------------------------------------------- ________________ 2 July 2002 आनुपूर्वी अने पश्चानुपूर्वीना सुमेळमां १२मा पद्यमा १२ मा अने १३मा भगवाननां नाम अने स्तवन आवी जाय. आ उपरथी ९६ जिननां नामों क्रमशः आम गोठवी शकाय : १. प्रथम स्तोत्र गत वर्तमान २४ जिन : ऋषभ, अजित, संभव, अभिनन्दन, सुमति, पद्मप्रभ, सुविधि, शीतल, श्रेयांस, वासुपूज्य, विमल, अनन्त, धर्म, शान्ति, कुंथु, अरपति, मल्लि, (मुनि) सुव्रत, नमि, नेमि, पार्श्व, महावीर २. - द्वितीयस्तोत्रगत अतीत २४ जिन : केवलज्ञानी, निर्वाणी, सागर, महायशः, विमल, सर्वानुभूति श्रीधर दत्तदेव, दामोदर, सुतेज:, श्रीस्वामी, मुनिसुव्रत, सुमति, शिवगति, अस्ताव, नमीश्वर, अनल, यशोधर, कृतार्थ जिनेश्वर, शुद्धमति, शिवकर, स्पंदन, संप्रति तृतीयस्तोत्रगत अनागत २४ जिन: पद्मनाभ, सूरदेव, सुपार्श्व, स्वयंप्रभ, सर्वानुभूति, देवश्रुत, उदय, पेढाल, पोट्टिल, सितकीर्ति, सुव्रत, अमम, निष्कषाय, निष्पुलाक, निर्मम, चित्रगुप्त, समाधि, संवर, यशोधर, विजय, मल्लदेव, देवदेव, अनंतवीर्य, भद्रकृत्. चतुर्थ स्तोत्रगत २० विहरमाण तथा ४ शाश्वत जिन :- सीमंधर, युगंधर, युगबाहु, सुबाहु, सुजात, वृषभानन, विशाल, रविप्रभ, स्वयंप्रभ, अनन्तबल, चन्द्रानन, वज्रधर, भुजंग, वीरासन, चन्द्रबाहु, नेमिप्रभ, ईश्वर, अजित, देवयशा, महाभद्र, ऋषभ, चन्द्रानन, वारिषेण, वर्धमान. आ श्लोकोमा चार चरणना प्रथम अक्षरोना संयोजनथी तीर्थंकरसुं नाम रचाय, अने तेवी ज रीते चारे चरणना अंतिम अक्षरोना संयोजनथी पण नाम बनी जाय, ते रोते पदरचना करवानी होवाथी आ शब्दप्रधान रचना बने छे, अने ते कारणे ज अर्थ- गांभीर्य न अनुभवाय तो ते समजी शकाय तें छे; सह्य छे. आ ज कारणे कविए उपजाति छंद पसंद कर्यो जणाय छे. तीर्थंकरोनां नामो क्यारेक ओछा-वधता अक्षरोना होय छे, तो ते वधाराना अक्षर पछीना पद्यमां गोठवेल छे, अने ओछा अक्षर थता होय त्यां पछीना नामनो अक्षर गोठवीने कार्य निर्वाह थयो छे, तेवुं पण जोवा मळे छे. Page #3 -------------------------------------------------------------------------- ________________ अनुसंधान-२० रचनानी खरी विशिष्टता, दरेक स्तवने अंते आवता बंधकाव्य-पद्यमां छ. पद्मबन्ध, स्वस्तिकबन्ध, वज्रबन्ध अने बन्धुकस्वस्तिक बन्धनी तेमज तेनां पद्योती रचना जोतां कविना पाण्डित्य प्रत्ये माधुं नमी जाय छे. आ हारावलीना कर्ता श्रीजयतिलकसरि छ; एमनुं दीक्षानाम जयशेखर हशे, अने सूरिपद प्राप्त थया बाद तेओ जयतिलकसूरि एq नाम पाम्या हशे, तेमज तेमना गुरुनु नाम चारित्रप्रभगुरु हतुं, तेटलुं तो प्रथम अने बाकीना स्तोत्रोना १४मा पद्य परथी जाणी शकाय छे. कवि पोताने 'आगमिक' विशेषणथी वर्णवे छे, एटले ते आगमगच्छना होवानुं समजाय छे. कवि क्यांय पोतानो समय, आ रचनानो समय के आ प्रति, जे कविना ज हस्ताक्षरमां होवानुं सहेजे अनुमानी शकाय तेम छे तेनो लेखनसमय मण नो धता नथी. परंतु प्रतिनी लखावट परथी ते सोळमा शतकमां लखाई होय तेवू अनुमान थाय छे, अने ते आधारे कविनो सत्ता समय पण ते शतक होवानुं अनुमान थाय छे. भावनगर-आत्मानन्द जैन सभामा रहेला 'मुनि भक्तिविजय-ग्रंथसंग्रह'नी क्र. ९८०/६ ए प्रतिनी फोटो कोपी उपरथी आ वाचना संपादित करवामां आवी छे. प्रति ६ पानांनी छे, अने सुन्दर-सुवाच्य अक्षरलेखनना उत्तम नमनारूप छे. दरेक पद्योनां चित्र-कोठा कविए पोते ज बनावी मूकी दीधा छे. मूल स्तव-काव्य अने तेनी टीका-बन्ने एक ज कर्ता-कृत छे. आ प्रतनी फोटोकोपी लेवानी मंजूरी आपवा बदल आत्मानन्द सभाना तत्कालीन कार्यवाहक स्व. श्रीहीरालाल बी. शाहनो आभार मानुं छु. Page #4 -------------------------------------------------------------------------- ________________ ॥ द० ॥ चतुर्हारावलीचित्रस्तवः सटीकः ॥ ध्यात्वाऽऽर्हतं महत् तेजः सुखव्याख्यानहेतवे । चतुर्हारावलीचित्र-स्तवटीकां करोम्यहम् ॥१॥ इह तावद् वर्तमानातीतानागत-विहरमान- शाश्वतजिनानां चतस्त्रश्च - तुर्विंशतिका वर्तन्ते । पादस्याऽऽद्यन्तयोर्हारानुकारविन्यस्तै - जिननामवर्णैश्चत्वारः स्तवा: । तत्राऽऽसन्नोपकारित्वात् प्रथमं तावद् वर्त्तमानजिनस्तवं व्याचिख्यासुः पूर्वाऽपश्चिमजिननामाक्षरहारनिबद्धं जिनद्वय - स्तवरूपं प्रथमं वृत्तामाह ॥ स्थापना चेयं श्री नाभिसूनो ! जिनसार्वभौ षध्वज ! त्वन्नतये ममे इजीवरक्षापर ! देहि दे त्रच्चितं स्वं पदमाशु वीं tou वृ ष भ July 2002 म हा वी र व्याख्या : हे श्रीनाभिसूनो ! हे जिनसार्वभौम ! - सामान्यकेवलिचक्रवर्तिन् ! . वृषध्वज-वृषभाङ्क ! त्वन्नतये - त्वन्नमस्काराय मम मे ईहा वाञ्छा, वर्तते इति सम्बन्धः । श्रीनाभिसूनुस्तावदन्योऽपि कोऽपि भविष्यतीति आशंसानिरासार्थं जिनसार्वभौमा :- सर्वेऽप्यर्हन्तः । अतः प्रथमजिननिर्धारणाय वृषभध्वज(वृषध्वज) इति पदम् । इति पूर्वार्द्धनाद्यं जिनं स्तुत्वाऽपरार्द्धेनापश्चिमजिनस्तवमाहहे षड्जीवरक्षापर ! | पृथिव्यप्तेजोवायुवनस्पतित्रसलक्षणाः षट् जीवाः, तेषां रक्षा-पालनं, तत्परः षडजीवरक्षापरः, तस्य सम्बोधनम् । हे वीर-वर्द्धमान ! त्वं आशु - शीघ्रं स्वं निजं पदं मोक्षलक्षणं स्थानं देहि - वितर । किंविशिष्टं पदं ? देवीभर्त्रच्चितः देव्यो देवाङ्गनाः तासां भर्तारी - देवाः तैरचितं पूजितम् । तैरप्याराधितं सर्वोत्कृष्टत्वादित्यर्थः ॥ १ ॥ अथ द्वितीय - त्रयोविंशतितमजिनस्तवमाह ! स्थापना Page #5 -------------------------------------------------------------------------- ________________ अनुसंधान-२० नन्दनाद्या व्यथयन्ति पा वासदेवाजित ! मां सुपा नाङ्गिनां रोगततिविली वाभिधानादपि पार्श्वना व्याख्या : हे आप्त-हितकारिन् ! देव ! अजित ! श्रीनन्दनाद्या:कामक्रोधलोभमानहर्षाः पापा:- पापिष्ठाः मां व्यथयन्ति-पीडयन्ति । त्वं अवरक्ष हे सुपार्श्व-सुष्ठ-शोभनं पाश्र्वं समीपं यस्य तस्यामन्त्रणं सुपार्श्व-शोभनसमीप ! । अथ द्वितीयार्धव्याख्याः हे पार्श्वनाजिन ! अङ्गिनां-शरीरिणां रोगततिः व्याधिपरम्परा तव-भवतोऽभिधानानामतोऽपि विलीना विलयं जगाम इत्यर्थः ॥२॥ अथ तृतीय-द्राविंशतितमजिनस्तवमाह । स्थापना भ । सारपारोऽजनि मेऽद्य जा | वत्पदौ सम्भव ! यद् यजा मि श्यां स्वयं ते मदमोहमा । ना अ | नङ्गभङ्गे सति नेमिना व्याख्या : सम्भव-तृतीयजिनपते ! अहमिति जाने-ऽवगच्छामि अद्य मे- मम संसारपारोऽजनि- भवसमाप्तिर्बभूव । यद्-यस्मात् कारणाद् भवत्पदौत्वच्चरणौ यजामि-पूजयामि । अथाऽपरार्द्धव्याख्याः हे नेमिनाथद्वाविंशतितमजिन ! अनङ्गभङ्गे-कामजये सति मदमोहमानाः स्वयमात्मनो वश्यावशत्वं ययुरित्यर्थः ॥३॥ अथ चतुर्थैकविंशतितमजिनस्तवमाह । स्थापना भि | देलिमैना अभिनन्दने । न नन्द त्वमंही तव पूजया या दरिद्रेऽपि नृपे समा मे ! कथं ते मयि सा न ना | Page #6 -------------------------------------------------------------------------- ________________ July-2002 व्याख्या : हे अभिनन्दनेन- हे अभिनन्दनस्वामिन् ! त्वं नन्द-समृद्धि भज । किंविशिष्टस्त्वं ?, भिदेलिमेनाः . भिदेलिमानि भेदेन निवृत्तानि एनासिपापानि यस्य स तथा । विसर्गलोपे सन्धिनिषेधः । तथाऽहं तव-भवत: अंहीपादौ पूजयामी(मि)- अचं यामीति । अथोत्तरार्धव्याख्याः हे नमें - एकविंशतितमजिनेन्द्र ! नाथ-स्वामिन् ! ते-तव दया-कृपा नृपे-राज्ञि दरिद्रेऽपि समाना-तुल्या वर्तते । तहि सा-दया मयि-विषये कथं न ? । यदि सा कृपा मयि विषये भवति तदाऽहं तया संसारवासान्मुक्तो भवामि इत्यर्थ : ॥४॥ अथ पञ्चम-विंशतितम जिनस्तवनमाह । स्थापना खण्डवत्तापहरा शिव । श्री खाय गीस्त सुमत ! प्रजा सु हस्तु ते सुव्रतदेव ! ती | व्र रस्क्रियाकृत् तमसोऽपि ता | त व्याख्या : हे सुमते-पञ्चमजिनपते ! ते-तव गो: - वाणी प्रजासुलोकेषु शिवश्रीसुखाय मोक्षलक्ष्मीशर्मणे वर्तते । किंविशिष्टा गोः ?, तापहराबाह्याभ्यन्तरसन्तापहारिणी । किंवत्?, श्रीखण्डवत्-चन्दनवत् । अथोत्तरार्धव्याख्या: --तु पुनरर्थे, हे पुत्रदेव- हे मुनिसुव्रतस्वामिन । ते-तब पहः- तेजोऽपि तमस:- पाप्मनः तीव्रतिरस्क्रियाकृत्- अत्यर्थतिरस्कारकारि, किं पुनस्तब दर्शनमिति ज्ञेयम् । हे तात- हे जगत्पितर् ! इत्यामन्त्रणं सुव्रतस्येत्यर्थ : ॥५॥ अथ षष्ठकोनविंशयोजिनेन्द्रयोः स्तुतिरूपं वृत्तमाह । स्थापना द्मप्रभाक्षिद्रयमंहसा- मरं मुदे ते स्थिरपक्षमव भो ! प्रभाते भुवि दीप्यमा | नाऽ | जद् यमीत्वं जिनमल्लिना व्याख्या : हे पद्मप्रभ- षष्ठजिनपते ! ते-तव अक्षिद्वयं - लोचनयुगलं मुदेऽस्तु-प्रमादाय भवतु । कथंभूतं ?, अंहसां-पापानां अद्यरं-भक्षणशीलं । Page #7 -------------------------------------------------------------------------- ________________ अनुसंधान-२० पुनः कथंभूतं ?, स्थिरपक्ष्मवल्लि-स्थिरा-निश्चला पक्ष्मवल्ली-पक्ष्मलता यस्य तत्तथा । ध्यानस्तिमितत्वात् निश्चलपक्ष्मलताकमित्यर्थः । अथोत्तरार्धव्याख्या:हे प्रभो-स्वामिन् ! मल्लिनाथजिन ! ते-तव प्रभा-कान्ति(वि- पृथिव्यां दीप्यमानाइतस्ततो दीव्यन्ती यमीत्वं-यमुनात्वं अभजद्-अशिश्रियत् । नीलवर्णत्वाद यमुनाप्रवाहानुकारं चकारेत्यर्थः ॥६॥ अथ सप्तमाष्टादशजिनयुगलस्तवमाह । स्थापना मान् सुपार्वोऽपि हि निस्तमा | अ मत्सुखं देशनया चका रंगतः पातकवल्लरी व | ग्रं जनं चारपतिः पुना 4 व्याख्या : श्रीमान्-तीर्थकरलक्ष्मीवान् सुपार्श्व:- सप्तमो जिनः निस्तमा अपि-निर्मो हो ऽपि हि निश्चयेन देशनया- धर्मोपदेशदानेन असुमत्सुखंसर्वप्राणिसौख्यं चकार-कृतवानित्यर्थः । अथोत्तरार्धव्याख्या:-च समुच्चये । अरपति:- अरनाथो जन-लोकं पुनाति--पवित्रयति । कथंभूतोऽरपतिः ?, पारं गतः - संसारसमुद्रपारं प्राप्तः । अपरं कथंभूतः ?, पातकवल्लरीपर्श्वग्रं- पातकान्येव वल्लयः, पर्शोरग्रं पर्श्वग्रं, पातकवल्लरीणां पर्श्वग्रं-पापलताकुठाराग्रम् । इदमाविष्टलिङ्गम् । इत्यर्थः ॥७॥ अथाऽष्टमजिन-सप्तदशजिनस्तवमाह । स्थापना | न्द्रप्रभाऽणोर्हर मेऽघशं यास्मि हत्ते समकुंभिकुं वालतां मुञ्चति नाप्ययं क्त: सुवर्णे त्वयि कुन्थुना | थ व्याख्या : हे चन्द्रप्रभ-अष्टमजिनपते ! त्वं मे-मम अणो:- दुर्बलस्य अवशङ्क पापशङ्गां हर- उद्धर । यताऽस्म्यहं ते- तव हृत्-चेतः समकुम्भिकुन्थु Page #8 -------------------------------------------------------------------------- ________________ July-2002 द्रष्टा-अवलोकयिता । कुम्भी च कुन्थुश्च कुम्भिकुन्थू, समौ निविशेषं स्थिती कुम्भिकुन्ा(न्यू) यत्र तत्तथा । किमुक्तं भवति ?, भगवन् ! तव कुम्भिनिकुञ्जरे कुन्थौ च सूक्ष्मजीवविशेष समाना मैत्री । अतो मे दुर्बलस्य व्यथाकारिपापशल्यापहारं कुर्विति । अथोत्तरार्धव्याख्या:-हे कुन्थुनाथसप्तदशजिनेश्वर ! अयं-मल्लक्षणो ना-पुमान् त्वयि-भवति सुवर्णे-शोभनवणे भक्तोऽपि भक्तियुक्तोऽपि प्रबालतां-प्रकृष्टमूर्खतां न मुञ्चति-न त्यजति । अन्यो यः सुवर्णे- शोभनाक्षरे मन्त्रे भक्तो भवति स मूर्यो न स्यात् । अहं पुनरद्यापि ज्ञानवान् न भवामीति भावार्थ : ॥८॥ अथ नवम-षोडशजिनस्तवनमाह । स्थापना रङ्गजा ते सुविधे सदा धांशुगौरी विशदीकरो वैकवन्द्योऽसि मृगाङ्कना नोषि कोकानपि शान्तिना FEF घि व्याख्या : हे सुविधे-नवमजिनेन्द्र ! ते-तव अङ्गजा-शरीरसम्भवा श्री:-कान्तिः सदासां (शां)-साधुकामनां अविशदामपि विशदां करोति विशदीकरोति- निर्मलीकरोतीत्यर्थः । किंविशिष्टा श्रीः?, सुधांशुगौरीचन्द्रधवला । अथोत्तरार्द्धव्याख्या:-हे शान्तिनाथ-षोडशजिनेन्द्र ! मृगाङ्कमृगलाञ्छन ! त्वं विश्वैकवन्द्योऽपि-विश्वजनैकवन्दनीयोऽसि । न केवलं विश्वकवन्द्यः. नाना-अनेकप्रकारान् कोकान्-विचक्षणानपि धिनोषि-प्रीणासि । अन्यो यो मृगाङ्कः स विश्वैकवन्द्यः परं कोकान्-चक्रवाकान् न धिनोति, परं भवान् मृगाङ्कोऽपि विश्वैकवन्द्यः कोकप्रीतिकारकश्चापीत्यर्थः ॥९॥ अथ दशमपञ्चदशजिनस्तवनगर्भ वृत्तमाह । स्थापना - श्री | 외의 शीतल त्वां जितमोहयो । ध लाढ्य याचे जिनराजश । व स्वरूपं हृदि संदधा ल | यं लभन्ते त्वयि धर्मना Page #9 -------------------------------------------------------------------------- ________________ अनुसंधान-२० व्याख्या : हे श्रीशीतल-दशमजिनपते ! जितमोहयोध-निजितमोहमल्ल ! शीलाढ्य-शीलधनेश्वर ! अहं त्वां-भवन्तं जिनराजशर्म-तीर्थकरसौख्यं याचेमार्गयामि । अथापरार्द्धव्याख्या:- हे धर्मनाथ-पञ्चदशजिनेन्द्र ! जीवास्तव स्वरूपं.- भवतो वीतरागत्वं हृदि-हृदये संदधाना-ध्यायन्तः त्वयि-भवति लयं लभन्ते-स्थानं प्राप्नुवन्तीत्यर्थ : ॥१०॥ अथैकादश-चतुर्दशजिनस्तवमाह । स्थापना श्री | वत्सिनि श्रीहृदि तावके श्री त्यांस सक्ता नितरामहो अ मे निजां देहि वदान्य दी । नं मीक्ष्य वीराग्रिम मामनं। यां । व्याख्या : अहो इति सम्बोधने । श्रीश्रेयांस-एकादशजिनपते ! अ:विष्णुः, अ इव अ:, लुसोपमत्वाद विष्णूपमः, तस्य सम्बोधनं अहो अ ! अहो श्रेयांसविष्णो ! ओदन्तनिपातत्वादसन्धिः । तावक - भवदीये हृदि-हृदये श्री:लक्ष्मी: नितरां-अतिशयन सक्ता-आसक्ता वर्तते । किंविशिष्टे हृदि ?, श्रीवत्सिनिश्रीवत्सयुक्ते । अथापरार्द्धव्याख्या:-हे अनन्त-चतुर्दशजिनपते ! वीराग्रिम-युद्धदानधर्मवीरशिरोमणे ! वदान्य-दानशूर ! प्रियवाक् ! च । इमानि त्रीण्यामन्त्रणपदानि । मां दीनं-दुस्थं समीक्ष्य-विलोक्य में-मह्यं निजां-स्वां लक्ष्मी देहि-वितरेत्यर्थः ॥११॥ अथ द्वादश-त्रयोदशजिनस्तवनमाह. । स्थापना | ग् वासुपूज्यागमिको श्रुति | श्री खं कषन्ती भवताऽभ्यसा णा ममाशा विमलाय ना, म या समं लीनशिरो नतोऽ | लं व्याख्या : वासुपूज्य-द्वादशजिनपते ! आगमिकी-आगमसम्बन्धिनी वाग्- वाणी भवता-त्वयाऽभ्यसावि-अभिसुपुवे 1 किं कुर्वन्ती ?. श्रुतिश्रीसुखं कपन्ती-वंदलक्ष्मीमखं विनाशयन्ती वंदमार्गोच्छेदकेत्यथः । अथोत्तरार्द्धव्याख्याः Page #10 -------------------------------------------------------------------------- ________________ 10 July 2002 नाम सम्बोधने । हे विमल त्रयोदशजिनपते ! अद्य ममाऽऽशा पूर्णा मनोरथोऽपूरि । अहं ज्यया - 1 1- पृथिव्या समं लीनशिरो यथा भवति, एवं अलंअत्यर्थं नतोऽस्मि - क्षितितलनिहितोत्तमाङ्गं यथा भवति एवं प्रणतोऽस्मीत्यर्थः ॥१२॥ - अथ हारे सर्वोत्कृष्ट नायकमणिः स्यात् । चतुर्विंशतिपत्रप्रतिबद्धपद्मबन्धेन सर्वजिनस्तुतिमाह नवीनपीनस्वनमानगान किं नराननानर्व्यनवेन मानसे । न मानधा नम्रनरेनका नता नवं नवं न स्वनता न जैनपाः ||१३|| 13 And 出 F ऐ * fe अतः तत्स्थाने न २४ Sa 34 \\+FP/A व्याख्या : जिनो देवता येषां ते जैना- अहद्भक्ताः तान् जैनान् पान्तिरक्षन्ति ये देवास्ते जैनपा - जिना इत्यर्थः । मयेत्यध्याहार्यम् । मया जैनपा जिना नवं-नूतनं नवं स्तवं स्वनता- ब्रुक्ता न न नता अपि तु नता - नमस्कृता एव । द्वौ नञौ प्रकृतमर्थं गमयतः इति । किंविशिष्टा जिना : ? मानसे- चित्ते न मानधा: । मानं दधतीति मानधाः, न मानधा-मानरहिता इत्यर्थः । केन ?, नवीनपीनस्वन- मानगानकिंनराननानर्घ्यनवेन । कोऽर्थः ? उच्यतेः नवीनं नूतनं पीनं- पीवरं स्वनानां - स्वराणां मानं प्रमाणं यत्र तानि नवीनपीनस्वनमानानि, एवंविधानि गानानि येषु किंनराननेषु तानि नवीनपीनस्वनमानगानकिंनराननानि तेषामनर्व्योमहार्थो योऽसौ नवः स्तवः तेन । मानं न कुर्वन्तीत्यर्थः । अपरं किंविशिष्टाः ? नम्रनरेनका: । नराणामिनाः स्वामिनो नरेना:, नम्राणिनमनशीलानि नरनानां कानि मस्तकानि येषां ते नम्रनरेनका नम्रनरेश्वरमौलव इत्यर्थः ॥१३॥ अथ स्तवसमातिचित्रनामार्थान्तरेण कविः स्वनामकथनाय सर्वदेवस्तुतिरूपं वृत्तमाह इत्थं नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी मा गा Page #11 -------------------------------------------------------------------------- ________________ अनुसंधान-२० येषां नाममयी सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैजिनाः श्रीशāजयशेखरद्युतिभृतः सर्वेऽपि ते मङ्गलम् ॥१४॥ व्याख्या : इत्थं-अमुना प्रकारेण येषां नाममयैः सुवर्णमणिभिःशोभनाक्षरमणिभिः हारावली-हारयष्टिर्नर्मिता-निर्ममे । किंविशिष्टा ?, नायकपद्मरागरुचिरा, नायकस्थाने-तरलमणिपदे चतुर्विशतिदलपद्मं तस्य रागेण रुचिरा-प्रधाना । अपरं किंविशिष्टा?, सत्कण्ठभूषाकरी । सतां कण्ठाः सत्कण्ठाः, तेषां भृषां-शोभां करोतीति सत्कण्ठभूषाकरी । अन्याऽपि हारावली भवति सा नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी भवति, सुवर्णमणिभिनिर्मीयते, अत एयाऽप्येवम् । ते सर्वेऽपि जिना मङ्गलं देयासुः-वितीर्यामः । उच्चैरतिशयेन । दिविशिष्टा जिना: ?, चारित्रप्रभदौक्षितस्तुतपदाः । चारित्रे चरण प्रभा येषां ते तथा । अपरं किंविशिष्टा: ?, श्रीशत्रुजयशेखरद्युतिभृतः । श्रीशgजयोविमलाचलः । तस्य शेखरद्युति- मुकुटकान्ति बिभ्रति-पुष्णन्तोति श्रीशजयशेखरद्युतिभृतः श्रीशजयमुकुटतुल्या इत्यर्थः ॥ अथवा-ते सर्वे जिना अमङ्गलंपापं उच्चैरतिशयेन देयासुः-छिन्यासुः । 'दो अवखण्डने' अस्य धातोः प्रयोगः । खण्डयन्त्वित्यर्थः । किविशिष्टममङ्गलम् ?, श्रीशत्रु-लक्ष्मीवैरिणम् । किविशिष्टा जिना: ?. जयशेखरद्युतिभृत:- जयशेखरकवेर्युति - कान्तिं बिभ्रति -पुष्णन्ति इत्यर्थः । अपरं किंविशिष्टाः ?. चारित्रप्र[भ] दीक्षितस्तुतपदा:- "चारित्रप्रभनामगुरोर्दीक्षित: शिष्यः, तेन स्तुतपदा- नुतांहूय इत्यर्थः । इत्यर्थान्तरेण कविनामप्रकाशः । इति वृत्तार्थः ॥१४|| इत्यागमिकश्रीजयतिलकसरिकृता हारावलिप्रथमचित्रस्तवटीका समाप्ता ! ★★★ Page #12 -------------------------------------------------------------------------- ________________ 12 . July-2002 (२) अथ द्वितीयातीतचतुर्विंशतिकास्तवं व्याचिख्यासुः प्रथमं वृत्तमाह । स्थापना के | केवलज्ञानिजिने शिव । रं न याचन्त इहात्मभा ल | सन्त्यलं संप्रति देव दी । प्र ज्ञा | नार्णवे कच्छपवज्जगंति व्याख्या : के-जीवा: इह संसार केवलज्ञानिजिनं- अतीतचतुर्विशतिकाया: प्रथमतीर्थकरं आत्मभासं-परमात्मकान्ति न याचन्ते ? काक अपितु सर्वेऽपि याचन्ते-मार्गयन्ति । किविशिष्टं जिनं ?, शिवश्रीवरं-मुक्तिलक्ष्मीकान्तम् ।। अथापरार्द्धव्याख्या:-संप्रतिदेवदीप्रज्ञानार्णवे अतीतचतुर्वि-शतिकापश्चिमजिनदीपनज्ञानसागरे जगन्ति-विश्वानि कच्छपवत्-जलचरा इव लसन्ति इत्यर्थ : । सर्वत्र पातनिका पूर्ववत् ॥१॥ द्वितीयवृत्तस्थापना नी । तान ता न निर्वाणपदं जनाः । र्वाणिना के न विनैव दा णी तब स्यन्दन सौख्यक णी | धातुवत्प्राप्तिवदा न किं । न व्याख्या : अत्र संसारे श्रीनिवाणिना-द्वितीयजिनेन दास्यं विनैवदासत्वमन्तरेणैव के -जना निर्वाणपदं न न प्रापिता अपि तु नीता एवेत्यर्थः ।। अथापरार्द्धव्याख्याः ह स्यन्दन-त्रयोविंशजिनपते ! हे सौख्यकन्द - सर्वसुखमूल ! तव वाणी-सरस्वती किं न न प्राप्तिवदा ? अपि तु प्राप्तिवदैव । किंवत् ?, णीधातुवत्- ‘णीञ् प्रापणे' णी धातुः प्राप्ति ब्रूते. तथा तव वाणी सर्वस्यापि प्राप्ति वदतीत्यर्थ : ॥२॥ अथ तृतीयवृतस्थापना Page #13 -------------------------------------------------------------------------- ________________ अनुसंधान-२० 13 सागरस्त्वं कुरु मेऽविना रं सुखं सागरदेव दे रिष्ठतां को गदितुं शशा सज्ञया ते शिवकृज्जिता | क व्याख्या : हे सागरदेव देव ! त्वं मे-ममाऽविनाशि-अविनश्वरं सारंसर्वोत्कृष्टं शर्म कुरु । किंविशिष्टस्त्वं ?, श्रीसागरो-लक्ष्मीसमुद्र इत्यर्थः ॥ अपरार्द्धार्थः - हे शिवकृत् - शिवकर ! हे जितार-निजितशात्रवसमूह ! तेतव गरिष्टतां रसज्ञया जिह्वया गदितुं- वक्तुं कः शशाक ? अपि तु न कोऽपीत्यर्थः ।।३।। अथ चतुर्थवृत्तस्थापना F C हायशस्तीर्थपते त्वया । शु स्यादिषट्कं विजितं विशु । शो दिशस्ते निखिला जगा | शा | र्वांगरुक् शुद्धमतेस्तरी । ति में व्याख्या : हे महायश:- तीर्थपते ! हे विशुद्ध-निर्मल ! त्वया भवता आशु-शीघ्रं हास्यादिषट्कं-- हास्यरत्यरतिभयजगप्साशोकलक्षणं षट्कं विजितंविजिग्ये । अथोत्तरार्द्धव्याख्या:-हे शुद्धमते ! ते-तव यशो निखिला:- समस्ता दिशो जगाम । किविशिष्टं यश: ?, शार्वाङ्गरुक- शर्व-ईश्वरः तस्येदं शार्वं च तदङ्गं च शार्वाङ्ग, शार्वाङ्गवत् रुक-कान्तिर्यस्य तत् शार्वाङ्गरुकईश्वराङ्गधवलम् । अपरं किंविशिष्टं ?, अस्तरीति- अस्ता क्षिप्ता रीति:- मर्यादा येन तदस्तरीति-निर्मर्यादमित्यर्थः ॥४|| अथ पञ्चमवृत्तमाह । स्थापना वि | मन्नत त्वां विमलाक्षरा । जिराजितं को विमलं न मे । ने नोरथं कस्य भवान्न वि क्ष्मीपते देव जिनेश्वरा म Page #14 -------------------------------------------------------------------------- ________________ 14 July-2002 व्याख्या : हे श्रीमन्नत ! श्रीमद्भिर्नत:-नमस्कृतः श्रीमन्नतस्तस्यामन्त्रणम् । हे विमलजिन ! त्वां- भवन्तं विमलं-निर्मलं को न मेने ? अपि तु सर्व: कोऽपि ज्ञानवान् । किविशिष्टं त्वां ?, अब्जराजिविराजितं-कमल श्रेणिशोभितम् ॥ अथापरार्धव्याख्या:- हे जिनेश्वर देव ! हे विश्वलक्ष्मीपते ! समस्तकमलास्वामिन् ! भवान् कस्य मनोरथं नार न जगामेत्यर्थः ॥५॥ अथ षष्टवृत्तस्थापना कृत् र्वानुभूते तव केवल गीशवाचामपि चित्रता । तिस्तवैषा पुनरुक्तिभू यार्थिता यत् क्रियते कृता | र्थ व्याख्या : हे सर्वानुभूते ! तव केवलश्रीः केवललक्ष्मी: वागीशवाचामपिबृहस्पतिवाणीनामपि चित्रताकृद्- आश्चर्यकारिणी ॥ अथापरार्धव्याख्या:- हे कृताऽर्थ ! यते भूयोऽर्थिता- अत्यर्थार्थवत्त्वं क्रियते निर्मीयते । एषा तव नुतिः-स्तुति: पुनरुक्तिभूता-चर्वितचर्वणरूपा इत्यर्थः ।।६।। अथ सप्तमवृत्तमाह। स्थापना लत्रिभागे न तुला मिया | य श्रीधरस्यापि भवान् हिमां ध । मंद्रुमाराममिदं प्रबो र | म्यं श्रयामीति यशोधरो व्याख्या : हे हिमांशो-चन्द्र ! भवान् श्री श्रीधरस्य जिनस्य तिलत्रिभागेऽपि तुलां न इयाय-साम्यं न प्राप । एतावता सौम्यतया हिमांशोरपि श्री श्रीधर उत्कृष्ट इत्यर्थः ।। द्वितीयार्द्धव्याख्या: - अहं इतिकारणाद् यशोधरोर:यशोधरवक्षः (क्ष) अयामि-भजामि । इतीति किम् ?, यतः इदं धर्मद्रुमारामधर्मवृक्षोद्यानं, किंविशिष्टं ? प्रतिबोधरम्यं-प्रबोधः प्रकृष्टो बोध: विकाशश्च तेन रम्यं-मनोहरमित्यर्थः ॥७॥ अथाऽष्टमवृत्तमाह । स्थापना - Page #15 -------------------------------------------------------------------------- ________________ अनुसंधान - २० व दा मो द व्याख्या दत्तमौ - दत्तजिनपादौ रुक्चयेन - कान्तिसमूहेन विश्वतमोलता--जगत्पातकवल्लरी: अत्तो- भक्षयतः । काविव?, चन्द्रसूर्याविव ॥ अथापरार्द्धव्याख्या:- अनलो देवो वो युष्माकं मुदेऽस्तु । कं (किं) भूत: ?, विशालत्रक्षा -- विस्तीर्णहृदयः । अपरं कथंभूतः ? विपक्षाऽगदवानल श्री : - त्रिपक्षावैरिणस्त एवाऽगा वृक्षाः तेषां दवानलश्रीः वनवह्निलक्ष्मीः भस्महेतुरित्यर्थः ||८|| अथ नवममाह । स्थापना अ तक्रमों विश्वतमोलता श्चन्द्रसूर्याविव रुक्चये न वो मुदे वोऽस्त्वनलो विशाल क्षा विपक्षागदवानल श्रीं सु ते जा मोदरे यः प्रणति तता हं विजित्याशु स मोक्षगा दाति भक्ताय नमीश्वरो वादिलक्ष्मीः शिवमप्युदा व्याख्या : दामोदरे जिने यः प्रणति ततान - नमस्कारमकार्षीत्, स आशु शीघ्रं मोहं विजित्य मोक्षगामी मुक्ति यास्यति । अपरार्द्धव्याख्या:नमीश्वरो जिनो भक्ताय - जनाय अश्वरत्त्रादिलक्ष्मीर्ददाति तथा न केवलमश्वरत्नादिलक्ष्मीर्ददाति, शिवमपि - मोक्षमपि वितरतीत्यर्थः । किंविशिष्टः ?, उदार:दानशौण्डः || ९ || दशमवृत्तमाह । स्थापना - न मी श्व रः श्री मान् सुतेजा: परमोन्मना खक्षयायास्तु नर्यैकशा रे त्वयास्ताच भवार्णवौ त्याकुलोऽस्ताघलसज्जड श्रीः व्याख्या : श्रीमान् सुतेजा जिनः असुखक्षयाय - दुःखविनाशायाऽस्तु । 15 + अ स्ता घ Page #16 -------------------------------------------------------------------------- ________________ 16 July-2002 किविशिष्टः ?, परमं-प्रकृष्टं उगतं मनो यस्य स तथा । अपरं किंविशिष्टः ? नयानामेकोऽद्वितीयः शास्ता-अनुशासकः स तथा । अथापरार्द्धव्याख्या:- हे अस्ताघ जिन ! त्वया भवार्णवो-भवसमुद्रः तेरेऽतारि । किंविशिष्टः ?, अघ जात्याकुल:-अघानां-पापानां जातयोऽघजातयः । समुद्रपक्षे तु अघात्-- पापात जाति:-जन्म येषां ते मकर-कच्छपादयः । तैराकुलो-व्याप्तः स तथा । अपरं किंविशिष्टः ?, अस्ताघा-महती लसन्ती जडानां-मूर्खाणां लक्ष्मीर्यत्र स तथा। समुद्रपक्षे ड-लयोरैक्ये प्रकटार्थ एव ॥१०॥ अथैकादशं वृत्तमाह । स्थापना श्री | स्वामिवक्त्राञ्जमलीन् विका | शि स्वा मोदपूरेण समाजुहा मी मांसते कः शिवगत्यपां मु | च्चैर्लयं यः श्रुतिषु प्रया | ति __ व्याख्या : श्रीस्वामिवक्त्राब्ज - श्री स्वामिजिनमुखकमलं स्वामोदपूरेण - निजपरिमलसम्भारेण अलीन्-भ्रमरान् समाजुहाव-आमन्त्रयामास । किविशिष्टं वक्त्रालं?, विकाशि-विकस्वरं ।। द्वितीयार्द्धव्याख्या: - यत्तदोनित्यमेव सम्बन्धः । तं शिवगत्यपाङ्ग-शिवगतिजिननेत्रपर्यन्तं को मीमांसते-को विचारयति यः शिवगत्यपाङ्ग उच्चैरतिशयेन श्रुतिषु-कर्णेषु लयं प्रयाति-गच्छति । श्लेषे श्रुतिषुवेदेषु इत्यर्थः ॥११॥ अथ द्वादशवृत्तमाह । स्थापना श्शक्तिरासीन्मुनिसुव्रत तोऽपि ते सव्रतखण्डना घ्नो यथा विश्वविसारिधा थातिविश्वं सुमतिर्दधा व्याख्या : हे मुनिसुव्रतजिन ! श्रीसु[तो]ऽपि-कामोऽपि ते-तत्र स व्रतखण्डनासु-प्रधाननियमभङ्गेषु निःशक्तिरासीद्-अक्षमो बभूव ॥ अथ द्वितीयार्धव्याख्या:- व्रघ्नो-रविर्यथा-येन प्रकारेण विश्वविसारि-जगद्व्यापि धामतेजो दधाति-धारयति, तथा तेन प्रकारेण सुमतिर्जिनः अतिविश्वं विश्वाति Page #17 -------------------------------------------------------------------------- ________________ अनुसंधान - २० धाम दधाति इत्यर्थ: ||१२|| अथ पदकस्थानस्वस्तिकचित्रमाह । स्थाप[ ना] - स्वस्तिकबन्धः घान ने न AAP वेन नत्वा नन 1943 रानराणामम रासुरेन नरानराणाममरासुरेन नवीनलक्ष्मीं ददतो नतेन । नमाम्यतीताननघाननेन नवेन नुत्वा न न मस्तकेन ॥१३॥ व्याख्या : अतीतान् अनघान् जिनान् अनेन नवेन - स्तवेन नुत्वास्तुत्वा मस्तकेन - शिरसा न न नमामि । द्वौ नञौ प्रकृत [म]र्थं गमयतः । अपि तु नमाम्येव । किंविशिष्टान् ?, नतेन-नमनेन नरानराणां नरा मनुष्या अनरादेवा:, नराश्चाऽनराश्च नरानराः तेषाम् । अमरासुरेननवीनलक्ष्मी - अमरा-देवाः असुरा - भवनपतय: तेषां नवीना प्रत्यग्रा लक्ष्मी:- कमला तां ददतो-वितरतः इत्यर्थः ||१३|| अथ चतुर्दशं वृत्तम् 17 - इत्थं स्वस्तिकनायकेन रुचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जना: स्ते श्रीसूरिपदा[ द्] जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ पादत्र्यार्थः पूर्ववत् । चतुर्थपादो व्याख्यायते ते जिना: अस्य मे-ममश्रीसूरिपदानन्तरं जयादिपूर्वतिलकस्य - जयतिलकस्येत्यर्थ: मङ्गलं कल्याणं देयासुः - वितीर्यासुः । अपिशब्दादन्येषामपीत्यर्थ : ||१४|| इत्यागमिक श्रीजयतिलकसूरिकृताऽतीतचतुर्विंशतिकाजिनद्विती (य) हारावलिचित्रस्तवटीका समाप्ता ॥छ || ✰✰ Page #18 -------------------------------------------------------------------------- ________________ July-2002 (३) अथाऽनागतचतुर्विशतिकाहारावलितृतीयचित्रस्तवं व्याचिख्यासुः प्रथम वृत्तमाह । स्थापना या दुरापा तव पद्मना तेव शब्दादिगता जिनें र्थोऽगिनां भद्रकृदासगी: वेंदिराया इव साध्वहो | अ व्याख्या : हे पद्मनाभजिनेन्द्र ! तव पद्मा-लक्ष्मीर्दुरापा-दुःप्रापा, वर्तते इत्यध्याहार्यम् । केव ?, शब्दादिगताऽदातेव । यथा शब्दादौ 'य' इति संयुक्ताक्षरं दुर्लभम् ॥ अथोत्तरार्द्धव्याख्या:- हे भद्रकृत्-चरमजिनपते ! अहो इति सम्बोधने । त्वं साधु-सम्यक् प्रकारेण अङ्गिनां -प्राणिनां नाथो भव । किविशिष्टस्त्वं?, आप्तगी:कृत् - आगमवाणीविधायक: । क इव ?. विष्णुरिव । यथा अ:-विष्णुः इन्दिराया-लक्ष्म्याः नाथो बभूवेत्यर्थः ॥११॥ सर्वत्र पातनिका पूर्ववत् ॥ द्वितीयवृत्तमाह । स्थापना | । रादिदेवाभ्युदयं जनी वेरिवेच्छामि तवेह ता दे । शे व ते संगम एष भा व | रेण्यपुण्याप्तिरनंतवी P व्याख्या : हे सूरादिदेव-सूरदेव ! तात ! इहाऽस्मिन् संसारे तवाभ्युदयमिच्छामि-वाञ्छामि । किंविशिष्टं ?, जनीनं जनेभ्यो हितं. कस्येत्र ? खेरिव-सूर्यस्येव, यथा रवेरभ्युदयमिच्छामीत्यर्थः ॥ द्वितीयार्धव्याख्या:- हे अनन्तवीर्यजिन ! एष तव सङ्गमः क्व देशे भावी- भविता ?, किंविशिष्टः ? वरेण्यपुण्याप्ति:- वरेण्येन-प्रधानेन पुण्येन-सुकृतेन आप्ति:-प्राप्तिर्यस्य स तथा इत्यर्थः ॥२॥ तृतीयवृत्तस्थापना Page #19 -------------------------------------------------------------------------- ________________ अनुसंधान - २० श्री भाजि ते पादपयोजवं पार्श्व भृंगामि कदा मुदे स्व यं प्र भ व्याख्या : हे सुपार्श्वजिन ! ते तव पादपयोजवृन्देऽहं कदा मुदेवहर्षेणेव भृङ्गामि- भृङ्गावदाचरामि ? । 'कदा कर्बोर्नवे' ति वर्त्तमाना । किविशिष्टे ?, श्रीभाजि - लक्ष्मीजुषि ॥ अथापरार्द्धव्याख्या:- हे देवदेव ! तव पार्श्वे दोषा न सन्ति । कस्मिन् के इवि (व) ?, वादे 'व' पूर्वशब्दा इव । यथा वदने 'र्श्व' पूर्वाः शब्दा न भवन्तीति भावः ||३|| अथ चतुर्थवृत्तस्थापना स वा नु भू पूर्वे न दोषास्तव संति वा दे पूर्वशब्दा इव देवदे व यंप्रभ प्राभवमस्तु का तुस्तवोल्लंघितमोहम भो पतंतं प्रबल प्रमा व्यं जनं प्रोद्धर मल्लदे दे tu र्वानुभूते तव भाविनी चंयमैरत्र न करना नो नियत्या शुभयार्थपुं तायते श्रीविजयस्तवा व्याख्या : हे स्वयंप्रभ ! उल्लंघितमोहमल्ल ! तव प्राभवं प्रभुत्वमस्तु । कथंभूतस्य तव ?, कामयन्तुः- मदनविजेतुः ॥ अथोत्तरार्द्धव्याख्या:- प्रभो - स्वामिन् ! मल्लदेव ! भव्यं जनं प्रबलप्रमादे पतन्तं प्रोद्धर - देशनादानेन निवारयेत्यर्थः ॥४॥ अथ पञ्चमवृत्तस्थापना ᅲ दे व श्री 19 ल ज य व्याख्या : हे सर्वानुभूते ! तव भाविनी भविष्यन्ती श्रीलक्ष्मीरत्रसंसारे कैर्वाचंयमैर्नानावि न तुष्टुवे ? | अथोत्तरार्द्धव्याख्या:- श्री विजयजिन ! Page #20 -------------------------------------------------------------------------- ________________ 20 -July-2002 अहं शुभया नियत्या- भव्येन पुराकृतकर्मणा ते-तव स्तवाय-स्तवनाय नुन्न:प्रेरितः । किंभूताय स्तवाय ?, [अर्थपुञ्जाय-] अर्थोत्कररूपायेत्यर्थेः ।।५॥ अथ षष्टवृत्तस्थापना रस्कुरु त्वं कमनीयका य व श्रुतारीनधकौशिकां चोविपक्षोपि यशोधरा | त्वा न कर्त्ता तव हेतुसा | रं 4 tsvb व्याख्या : हे देवश्रुतजिन ! हे कमनीयकाय-मनोहरशरीर ! हे अधकौशिकांशो-पापोलूकरवे ! त्वं अरीन्- शत्रून् तिरस्कुरु-विनाशयेत्यर्थः । अपरार्द्धव्याख्या:- हे यशोधरजिन ! विपक्षोऽपि-वैर्यपि तव वचः श्रुत्वा नाऽध:कर्ता- न निराकर्ता । किविशिष्टं वचः ?. हेतुसारं-दृष्टान्तैः सबलं इत्यर्थः ॥६॥ अथ सप्तमवृत्तस्थापना 7 UP मस्युदेष्यत्युदयोडुप काश्चकोरा रचयंतु ला | सं धाति ते संवर सूरत | व था प्रभामेधि तथा प्रका व्याख्या : उदयोडुपश्री: उदयजिनचन्द्र श्री: तमसि-अज्ञानरूपे उदेष्यतिउदयं यास्यति । चकोरा-दक्षा लासं रचयन्तु- हर्ष नाटयन्तु । किविशिष्टाः ?, उत्का--उत्कण्ठिनः । विवक्षितत्वादसन्धिः ॥ अथाऽपरार्द्धव्याख्या:- हे संवरजिन ! यथा ते - तव सूरतैव प्रभां दधाति-धारयति त्वं तथाप्रकार एधि तथा प्रकारो भवेत्यर्थः ||७|| अथाऽष्टमवृत्तस्थापना-- | श्री ! रागमिश्रो भवितात्र यः । श्री | ढालकैस्ते ध्वनिराप्यते ढा | कस्वराभं भुवि यस्य ना | मा क्ष्मीप्रयाणे स जिनः समा | धि: छ Page #21 -------------------------------------------------------------------------- ________________ 21 अनुसंधान-२० व्याख्या : हे पेढालजिन ! अत्र-संसारे ते-तव यः श्रीरागमिश्रो ध्वनिर्भविता, स ध्वनि: कैराप्यते ? अपि तु न कैरपीत्यर्थः ॥ अथापरार्द्धव्याख्याः यस्य जिनस्य नाम भुवि-भूमौ अलक्ष्मीप्रयाणे-अलक्ष्मीनिर्गमे ढाक्कस्वराभं, ढक्काया अयं ढाकः, ढाक्रश्चासौ स्वरश्च ढाक्रस्वरः, तद्वदाभा-शोभा यस्य स तथा तं, ढकास्वरसमानमित्यर्थ : । समाधिनामा जिनो वर्तते, इति वृत्तार्थः ॥८॥ अथ नवमवृत्तमाह F ता द्विषः पोट्टिल भांति के ड्डा इवार्कस्य रुचौ तवाऽ / त्र यं जना नामनि ये तवाऽ | गुः सेवते तानिह चित्रगु व्याख्या : हे पोट्टिलजिन ! अत्राऽस्यां रुचौ -तव-भवतः प्रभायां केचित् द्विष. शत्रवः पोता इव-लुप्तोपमत्वाद् वाला इव भान्ति-शोभन्ते । के इव ? टिड्डा इव । यथाऽर्कस्य रुचौ टिड्डा भान्ति तथेत्यर्थ : ॥ अथापरार्द्धव्याख्या: चित्रगुप्तजिन ! ये तव नामनि लयमगुः-अगमन् इहाऽस्मिन् संसारे श्री: - लक्ष्मीस्तान् सेवते-भजते इत्यर्थः ॥९॥ अथ दशमवृत्तस्थापना । नि तादिकीर्ते तव कीर्तना न्वंति लोके सुविशुद्धक तिः परा निर्ममदेहिना त्ति | ध्वांतमस्यात्तव चंद्ररुक् व्याख्या : हे सितादिकीर्ते-सितकीर्ते जिन ! तव कीर्तनानि नामग्रहणानि लोके -लोकमध्ये सुविशुद्धकर्म-निर्मलं कर्म तन्वन्तिविस्तारयन्तीत्यर्थः । अथापरार्धव्याख्या: - हे निर्मम ! तव परा-प्रकृष्टा कीर्तिर्देहिनां-प्राणिनां अतिध्वान्तं-पीडातमोऽस्यात्-क्षिपेत् । किंविशिष्टा कीर्तिः ?, चन्द्ररुक्श्री:-चन्द्रकान्तवत् श्रीः .. शोभा यस्यां सा चन्द्ररुक्टीरित्यर्थः ॥१०॥ अथैकादशवृत्तस्थापना Page #22 -------------------------------------------------------------------------- ________________ 22 July-2002 की कि स्वलाला सुव्रतस्यार्हति यः पदा रद्रुमास्तस्य गृहे पुपु व्र । ते मनोवृत्तिरिहास्त्वलो. त्वोदेशं दिश नि:पुला । व्याख्या : यो जनः श्रीसुव्रतार्हतः पदानि- पादुका: अर्हति-पूजयति तस्य गृहे-मन्दिरे सुद्रुमाः- कल्पवृक्षा पुपुष्पुः पुष्पितवन्तः । अथापरार्धव्याख्या:हे निष्पुलाकजिन !, ममेत्यध्याहार्यम् । मम मनोवृत्तिव्रते-चारित्रेऽलोलास्थिराऽस्तु-भवतु । त्वं मे तत्त्वोपदेशं दिश-अतिसर्जयत्यर्थः ॥११॥ अथ द्वादशचित्रस्थापना खंडचानि पदानि ता । नि हाम्यहं तेऽमम दत्तनि म मास्त्वखंडा त्वयि भक्तिरे। पा हामुनीनामिन निष्कषाय व्याख्या : हे अममजिन ! दत्तनिष्क ! दनं निष्कं-सुवर्णं येन स तथा, तस्यामन्त्रणं । अहं ते-तव तानि-सर्वलोकप्रसिद्धानि पदानि-पादुका अर्हामि-पूजयामि । किंविशिष्टानि ?,श्रीखण्डचानि-- चन्दनालेप्यानि । अथापरार्धव्याख्या: हे निष्कषायजिन ! हे महामुनीनां इन-स्वामिन् ! एषा मम भक्तिस्त्वयि विषयेऽखण्डा-ऽत्रुटिता अस्तु-भवत्वित्यर्थः ॥१२॥ अथ नायकस्थाने वज्रबन्धविचित्रस्थापना- [ व्या जिना मेऽत्र भवं वज्रबन्ध: - (( 7444aad.). HD) । व्रजसेव्यपा ) IRRIER ) Page #23 -------------------------------------------------------------------------- ________________ 23 अनुसंधान-२० भाव्या जिना मेऽत्र भवन्तु तुल्य-श्रियः सुरेनव्रजसेव्यपादाः । दानादिधर्मान्वितधौततत्त्वी-पदेशदानस्थितये स्थिराभा: ॥१३|| व्याख्या : अत्र संसारे भाव्या-भविष्यन्तो जिना मे-मम दानादिधर्मान्वितधौततत्त्वोपदेशदानस्थितये भवन्तु । दानमादिर्येषां ते दानादयः, ते च ते धर्माश्च दानादिधर्माः । तैरन्वितानि धौतानि- निर्मलानि तत्त्वानि, तेषामुपदेशाः, तेषां दानं, तस्य स्थितिः, तस्यै सन्तु । किंविशिष्टाः ? तुल्यश्रियः-- समानलक्ष्मीका: । अपरं किंविशिष्टाः ? सुरेनवजसेव्यपादा:-अमरस्वामिसमूहाराध्यचरणा: । अपरं किंविशिष्टाः ? स्थिराभा-निश्चलकान्तयः । इति वृत्तार्थः ॥१३॥ अथ समाप्तिवृत्तमाह इत्थं नायकवज्रबन्धचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैजिना-- स्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ व्याख्या पूर्ववत् ॥ इत्यागमिक श्रीजयतिलकसूरिकृता हारावलितृतीयचित्रस्तवटोका समाप्ता || छ ॥ श्री ॥ *** अथ विहरमाण-शाश्वतजिनहारावलिचित्रस्तवं चतुर्थं व्याचिख्यासुः प्रथमवृत्तमाह । स्थापना सी । मंधरः पूर्वविदेहभू गल्यचित्रोस्तु मुदे प्रजा मं दिशन् संप्रति पबि र । क्ताधरोऽसौ जयतात् सुबा | हुः व्याख्या : सीमंधरो जिनः प्रजासु-लोकेषु मुदेऽस्तु । विदेहभूश्रीम Page #24 -------------------------------------------------------------------------- ________________ 24 July-2002 ङ्गल्यचित्र:-महाविदेहभूमिलक्ष्मीमङ्गल्यतिलकः ॥ अथापरार्द्धव्याख्या:-- असा सुबाहुर्जिनः संप्रति-अधुना धर्म दिशन् जयतात्-जयतु । किंविशिष्टः? पकबिम्बारक्ताधर:-पत्रबिम्बिवद् आरक्तोऽधरो यस्य स तथा ।। इति वृत्तार्थः ॥१॥ अथ द्वितीयवृत्तस्थापना COM 4 गंधर त्वं जय वक्त्रवा गं | धेन संप्रीणितभव्य, मद्विषोर्कान् ग्रसतेऽत्र बुं बा र | वं वितन्वन् युगबाहुरा हुः व्याख्या : हे युगंधर ! त्वं जय । किंविशिष्टः? वक्त्रवायुगन्धेन संप्रीणितभव्यभृङ्गः-मुखपवनपरिमलेन तृप्तीकृतभव्यभ्रमरः ॥ अथाऽपरार्द्धव्याख्या: -युगबाहुराहुः- युगबाहुरेव राहु:- सैहिकेयो धर्मद्विषान् (द्विषः)-धर्मवैरिण: सूर्यान् अत्र-संसारे ग्रसते । किं कुर्वन् ? बुम्बारवं वितन्वन्- 'जितं जितं' इति कोलाहलं कुर्वन् । कोऽर्थः ? राहुसमानो जिनः, अर्कसमा द्वेषिणः । सबलत्वात् राहोरुपमा ॥२॥ अथ तृतीयवृत्तस्थापना - जात तीर्थंकर निर्विका जा | गर्षि येषां हदि तैरपा त | नोतु भंगं मम कर्म व | क्षावलीनां स रविप्रभे । भः व्याख्या : हे सुजात तीर्थंकर ! हे निर्विकार ! येषां हदि त्वं जागर्षिस्फुरसि तैरपावि-पवित्रैर्जातम् ।। अथाऽपरार्द्धव्याख्या:- स-जगत्प्रसिद्धो रविप्रभे भ:-रविप्रभनामहस्ती मम कर्मवप्रवृक्षावलीनां- कर्मतटद्रुमश्रेणीनां भङ्ग-विनाशं तनोतु-करोत्वित्यर्थः ॥३॥ चतुर्थवृत्तस्थापना-- ष । ण्णामृतूनां मम कालभा | वाश्रितास्त्वां वृषभानने वर्ण्यते कैस्तव हे विशा वांबुजन्यासभवा पद Hd IP |mol । Page #25 -------------------------------------------------------------------------- ________________ अनुसंधान-२० 25 व्याख्या : हे वृषभानन ! षण्णामृतूनामीशा:- स्वामिनः त्वां श्रिताः । किंविशिष्टाः ? समकालभाविभावा:- युगपत्संपद्यमानस्वस्वपुष्पोद्मादिभावाः ।। अथाऽ परार्द्धव्याख्या:- हे विशालजिन ! नवाम्बुजन्यासभवा पदश्री:नवकमलन्यसनोत्पन्ना चरणलक्ष्मीः कैन वर्ण्यते ? अपि तु सर्वैरपि वर्ण्यते ॥४॥ अथ पञ्चमवृत्तस्थापना स्व | यंप्रभ त्वं जय दुष्टभा त्रोपमो मोहमहीध्रव सनगंभीरपदाः प्रबो | ध भ / व्या गिरो वज्रधरश्नका व्याख्या : हे स्वयंप्रभजिन ! त्वं जय-नन्द । किंविशिष्टस्त्वं ? दुष्ट गवयन्त्रोपमः . दुरध्यवसायन्त्रसमानः । हे मोहमहींध्रवज्र- हे माहपर्वतपवे ! | अथापराद्ध व्याख्या:-वज्रधरो जिनः प्रसत्रगम्भीरपदा गिरश्चकार । किविशिष्टाः ? प्रबोधभत्र्या:- प्रकृष्टो बोधः प्रबोधः, तेन भव्या इत्यर्थः ।।५।। अथ षटवृत्तस्थापना | - अ नंतवीर्यस्य जिनस्य वा दिप्रदात्री ब्रुवते मुनी त वापि चंद्रानन चिन्त्रिधा ब | लस्य पारं न विदंत्यमा | न व्याख्या : मुनीन्द्रा-गणधरा अनन्तवीर्यस्य वाचं-वाणी नन्दिप्रदात्री ब्रुवते-कथयन्ति ॥ अथापरार्द्धव्याख्या:- हे चन्द्रानन ! हे चिनिधान-ज्ञानसेवधे ! अमान -अकलनीय ! । अपिः समुच्चये । तव बलम्य पारं न विदन्ति-न जानन्ति, अनन्तवीर्यत्वादित्यर्थः ॥६॥ अथ सप्तमवृत्तस्थापना-- ल | गंति को यस्य पदा न या| जंगदेवं तमहं नमा भारिसेव्यातिशयप्रदी वीह नमिप्रभ मेऽस्तु ला । 4.. Page #26 -------------------------------------------------------------------------- ________________ 26 July 2002 - व्याख्या : यस्य पदाः चरणा: याने गमने कौ- पृथिव्यां न लगन्तिन स्पृशन्ति, अहं तं भुजङ्गदेवं नमामि नमस्करोमि ॥ अथोत्तरार्द्धव्याख्या तवेत्यध्याहार्यम् । हे नेमिप्रभजिन ! इह - अस्यां गवि भूमौ मे मम तव लाभ: - प्राप्तिरस्तु । हे जम्भारिसेव्य ! शक्राराध्य ! हे अतिशयप्रदीप्रचतुस्त्रिंशदतिशयदीप्तिमन् ! इति सम्बोधनपदद्वयं इत्यर्थः ॥ ७॥ अथाऽष्टमवृत्तस्थापना वी रासनं क्षीरविशुद्धवा रा स न व्याख्या : भो इत्यामन्त्रणे । हे जन ! त्वं वितन्द्रः सन् सोद्यमः सन् रात्रौ दिवा च वीरासनं जिनं स्मर । किंविशिष्टं ? क्षीरविशुद्धवानंदुग्धनिर्मलवचसं ॥ अपरार्द्धव्याख्या:- प्रभुचन्द्रवाहुः प्रभुश्चासौ चन्द्रवाहुनतत्पुरुषः । इह संसारेऽविलम्वानतो द्रुतं प्रणतः सनातनं शास्त्रतं राज्यं साम्राज्यं ददाति - वितरतीत्यर्थः ॥८॥ अथ नवमवृत्तस्थापना - - श्री चौं दिवा च स्मर भो वितं नातनं राज्यमिहाविलं तो ददाति प्रभुचंद्रबा ई ईश्वरं तीर्थकरं नमा शा भवामो वयमप्यदे संति जीवा ब्रुवति त्ययी वे महाभद्रजिनेंद्रचं चं द्रः बा हुः म हा: 1 व्याख्या : अपिः चार्थे । वयं श्रीईश्वरं तीर्थकर जिनं नमामोबन्दामहं । ततोऽहा- अशरीरा ईशा-ऐश्वर्यशालिनी भवामः ॥ अथापरार्द्धव्याख्या:हे महाभद्र जिनेन्द्रचन्द्र ! त्वयि ब्रुवति सति जीवाः प्राणिनः श्वसन्ति प्राणधारणं कुर्वन्ति - जीवन्तीत्यर्थः । किंविशिष्टे त्वयि ? इभरवे - गजवद्गम्भीरस्वरे इत्यर्थः ||९|| अथ दशमवृत्तस्थापना - भ द्र Page #27 -------------------------------------------------------------------------- ________________ अनुसंधान-२० 27 Inv कल F शा पुष्कराधैं प्रणमाम्यमं हं पदे तेऽजितवीर्यदे जि | नो यकान् देवयशा इया त । एव रम्या जगतीह दे व्याख्या : हे अजितवीर्य देव ! अहं श्रीपुष्कराद्धे-पुष्करवरद्वीपाढे ते-तव पदे-पादुके प्रणमामि । किविशिष्टे ? अमन्दे-अजिह्मे ॥ अथापरार्द्धव्याख्या:- देवयशोजिनो यकान् देशान् इयाय- जगाम, इह जगति, विश्वे त एव देशा रम्या-रमणीया इति वृत्तार्थ : ||१०|| अथैकाद[श]वृत्तस्थापना सिद्धचैत्येष्वृषभस्य सेवा या महत्या विबुधैरका डर्द्धसंख्येऽत्र जगत्यशे व्यानतो नन्दतु वारिष व्याख्या : श्रीसिद्धचैत्येषु-सिद्धायतनेषु विबुधैः-देवैर्महत्या-प्रौढया ऋद्ध्या-समृद्धया ऋषभस्य-शाश्वतजिनस्य सेवा-पर्युपास्तिरकारि चक्रे ॥ अथापरार्द्धव्याख्या: - वारिघेणो जिनः अत्र षडद्धसंख्ये- षण्णामड़ पडर्द्धत्रयः, तत्समाना संख्या यस्य तत्तथा- त्रैलोक्य इत्यर्थः । जगति-विश्वे अशेषेसमस्ते भव्यानतो(त)-आसन्नसिद्धिकैर्नतो-नमस्कृत: नन्दतु-समृद्धि भजत्चित्यर्थः ॥११॥ अथ द्वादशवृत्तस्थापना ज द्राननादुमहांसि या गोस्तु तावत्त्वयि मे पर मोस्तु ते शाश्वतचैत्यभू नाग्यपुंड्राय च वर्द्धमा 1A व्याख्या : हे चन्द्राननजिन ! यावदर्केन्दुमहांसि - सूर्यचन्द्रतेजांसि वर्तन्ते । हे परर्द्ध ! परः -- प्रकृष्टः ऋद्धः परर्द्धः. तस्यामन्त्रणं हे परर्द्ध ! मे Page #28 -------------------------------------------------------------------------- ________________ July 2002 मम त्वयि भवति तावत्- तावन्तं कालं रागोऽस्तु - भक्तिर्भवत्वित्यर्थः ॥ अथापरार्द्धव्याख्या:- हे वर्द्धमानजिन ! ते तुभ्यं नमोऽस्तु । किंविशिष्टाय तुभ्यं ? शास्वतचैत्यभूमाननाग्र्यपुण्ड्राय सिद्धायतन भूमि श्रीमुखप्रधानतिलकाय । इति वृत्तार्थः ॥१२॥ 28 अथ नायकस्थाने बन्धुकस्वस्तिकचित्रस्थापना तातोपमा मानविहीन देहा हावादिना नाकिनराबलाभिः I भिन्ना न येऽये स्वबलैरमेया याचे रमामादरभाविनीं तान् ॥१३॥ तो ता२ नादि flo - 1 शुद्धा श 128 . 3 上蜘 2 ला द व्याख्या : ये जिना नाकिन बलाभिः - अमर्त्यनायिकाभिर्हावा [दिना] - भावादिविकारेण न भिन्ना न मनागपि क्लिन्नाः । किंविशिष्टाः ? तातोपमा:पितृतुल्याः । अपरं किंविशिष्टाः ? मानविहीनदेहा- अभिमानवर्जितदेहाः । अये इत्यामन्त्रणे । अपरं किंविशिष्टाः ? स्वबलैरमेया: निजवीर्यैरप्रमेयाः । तान् जिनानहं रमां लक्ष्मीं याचे मार्गयामि । किंविशिष्टां रमां ? आदरभाविनींआदरेण तपोविधानध्यानलक्षणेन भवतीत्येवंशीला आदरभाविनी तां मुक्तिलक्षणामित्यर्थः ॥ १३ ॥ अथ चतुर्थचित्रस्तवसमाप्तिवृत्ति (त्त) माह — भार चैत्र Page #29 -------------------------------------------------------------------------- ________________ 29 अनुसंधान-२० इत्थं बन्धुकनायकेन रुचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता / चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जिनास्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् / / 14 / / व्याख्या पूर्ववत् // इत्यागमिकश्रीजयतिलकसूरिंकृता विहरमाण-शाश्वत जिन चतुर्विंशतिकाहारावलीचतुर्थचित्रस्तवटीका समाप्ता छ|| श्री //