SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 22 July-2002 की कि स्वलाला सुव्रतस्यार्हति यः पदा रद्रुमास्तस्य गृहे पुपु व्र । ते मनोवृत्तिरिहास्त्वलो. त्वोदेशं दिश नि:पुला । व्याख्या : यो जनः श्रीसुव्रतार्हतः पदानि- पादुका: अर्हति-पूजयति तस्य गृहे-मन्दिरे सुद्रुमाः- कल्पवृक्षा पुपुष्पुः पुष्पितवन्तः । अथापरार्धव्याख्या:हे निष्पुलाकजिन !, ममेत्यध्याहार्यम् । मम मनोवृत्तिव्रते-चारित्रेऽलोलास्थिराऽस्तु-भवतु । त्वं मे तत्त्वोपदेशं दिश-अतिसर्जयत्यर्थः ॥११॥ अथ द्वादशचित्रस्थापना खंडचानि पदानि ता । नि हाम्यहं तेऽमम दत्तनि म मास्त्वखंडा त्वयि भक्तिरे। पा हामुनीनामिन निष्कषाय व्याख्या : हे अममजिन ! दत्तनिष्क ! दनं निष्कं-सुवर्णं येन स तथा, तस्यामन्त्रणं । अहं ते-तव तानि-सर्वलोकप्रसिद्धानि पदानि-पादुका अर्हामि-पूजयामि । किंविशिष्टानि ?,श्रीखण्डचानि-- चन्दनालेप्यानि । अथापरार्धव्याख्या: हे निष्कषायजिन ! हे महामुनीनां इन-स्वामिन् ! एषा मम भक्तिस्त्वयि विषयेऽखण्डा-ऽत्रुटिता अस्तु-भवत्वित्यर्थः ॥१२॥ अथ नायकस्थाने वज्रबन्धविचित्रस्थापना- [ व्या जिना मेऽत्र भवं वज्रबन्ध: - (( 7444aad.). HD) । व्रजसेव्यपा ) IRRIER ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229278
Book TitleChaturharavali Chitrastava
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages29
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size517 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy