SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 26 July 2002 - व्याख्या : यस्य पदाः चरणा: याने गमने कौ- पृथिव्यां न लगन्तिन स्पृशन्ति, अहं तं भुजङ्गदेवं नमामि नमस्करोमि ॥ अथोत्तरार्द्धव्याख्या तवेत्यध्याहार्यम् । हे नेमिप्रभजिन ! इह - अस्यां गवि भूमौ मे मम तव लाभ: - प्राप्तिरस्तु । हे जम्भारिसेव्य ! शक्राराध्य ! हे अतिशयप्रदीप्रचतुस्त्रिंशदतिशयदीप्तिमन् ! इति सम्बोधनपदद्वयं इत्यर्थः ॥ ७॥ अथाऽष्टमवृत्तस्थापना वी रासनं क्षीरविशुद्धवा रा स न Jain Education International व्याख्या : भो इत्यामन्त्रणे । हे जन ! त्वं वितन्द्रः सन् सोद्यमः सन् रात्रौ दिवा च वीरासनं जिनं स्मर । किंविशिष्टं ? क्षीरविशुद्धवानंदुग्धनिर्मलवचसं ॥ अपरार्द्धव्याख्या:- प्रभुचन्द्रवाहुः प्रभुश्चासौ चन्द्रवाहुनतत्पुरुषः । इह संसारेऽविलम्वानतो द्रुतं प्रणतः सनातनं शास्त्रतं राज्यं साम्राज्यं ददाति - वितरतीत्यर्थः ॥८॥ अथ नवमवृत्तस्थापना - - श्री चौं दिवा च स्मर भो वितं नातनं राज्यमिहाविलं तो ददाति प्रभुचंद्रबा ई ईश्वरं तीर्थकरं नमा शा भवामो वयमप्यदे संति जीवा ब्रुवति त्ययी वे महाभद्रजिनेंद्रचं चं द्रः बा हुः For Private & Personal Use Only म हा: 1 व्याख्या : अपिः चार्थे । वयं श्रीईश्वरं तीर्थकर जिनं नमामोबन्दामहं । ततोऽहा- अशरीरा ईशा-ऐश्वर्यशालिनी भवामः ॥ अथापरार्द्धव्याख्या:हे महाभद्र जिनेन्द्रचन्द्र ! त्वयि ब्रुवति सति जीवाः प्राणिनः श्वसन्ति प्राणधारणं कुर्वन्ति - जीवन्तीत्यर्थः । किंविशिष्टे त्वयि ? इभरवे - गजवद्गम्भीरस्वरे इत्यर्थः ||९|| अथ दशमवृत्तस्थापना - भ द्र www.jainelibrary.org
SR No.229278
Book TitleChaturharavali Chitrastava
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages29
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size517 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy