________________
26
July 2002
-
व्याख्या : यस्य पदाः चरणा: याने गमने कौ- पृथिव्यां न लगन्तिन स्पृशन्ति, अहं तं भुजङ्गदेवं नमामि नमस्करोमि ॥ अथोत्तरार्द्धव्याख्या तवेत्यध्याहार्यम् । हे नेमिप्रभजिन ! इह - अस्यां गवि भूमौ मे मम तव लाभ: - प्राप्तिरस्तु । हे जम्भारिसेव्य ! शक्राराध्य ! हे अतिशयप्रदीप्रचतुस्त्रिंशदतिशयदीप्तिमन् ! इति सम्बोधनपदद्वयं इत्यर्थः ॥ ७॥ अथाऽष्टमवृत्तस्थापना
वी रासनं क्षीरविशुद्धवा
रा
स
न
Jain Education International
व्याख्या : भो इत्यामन्त्रणे । हे जन ! त्वं वितन्द्रः सन् सोद्यमः सन् रात्रौ दिवा च वीरासनं जिनं स्मर । किंविशिष्टं ? क्षीरविशुद्धवानंदुग्धनिर्मलवचसं ॥ अपरार्द्धव्याख्या:- प्रभुचन्द्रवाहुः प्रभुश्चासौ चन्द्रवाहुनतत्पुरुषः । इह संसारेऽविलम्वानतो द्रुतं प्रणतः सनातनं शास्त्रतं राज्यं साम्राज्यं ददाति - वितरतीत्यर्थः ॥८॥ अथ नवमवृत्तस्थापना -
-
श्री
चौं दिवा च स्मर भो वितं
नातनं राज्यमिहाविलं
तो ददाति प्रभुचंद्रबा
ई
ईश्वरं तीर्थकरं नमा
शा भवामो वयमप्यदे
संति जीवा ब्रुवति त्ययी वे महाभद्रजिनेंद्रचं
चं
द्रः
बा
हुः
For Private & Personal Use Only
म
हा:
1
व्याख्या : अपिः चार्थे । वयं श्रीईश्वरं तीर्थकर जिनं नमामोबन्दामहं । ततोऽहा- अशरीरा ईशा-ऐश्वर्यशालिनी भवामः ॥ अथापरार्द्धव्याख्या:हे महाभद्र जिनेन्द्रचन्द्र ! त्वयि ब्रुवति सति जीवाः प्राणिनः श्वसन्ति प्राणधारणं कुर्वन्ति - जीवन्तीत्यर्थः । किंविशिष्टे त्वयि ? इभरवे - गजवद्गम्भीरस्वरे इत्यर्थः ||९|| अथ दशमवृत्तस्थापना -
भ
द्र
www.jainelibrary.org