Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - २०
श्री भाजि ते पादपयोजवं पार्श्व भृंगामि कदा मुदे
स्व
यं
प्र
भ
Jain Education International
व्याख्या : हे सुपार्श्वजिन ! ते तव पादपयोजवृन्देऽहं कदा मुदेवहर्षेणेव भृङ्गामि- भृङ्गावदाचरामि ? । 'कदा कर्बोर्नवे' ति वर्त्तमाना । किविशिष्टे ?, श्रीभाजि - लक्ष्मीजुषि ॥ अथापरार्द्धव्याख्या:- हे देवदेव ! तव पार्श्वे दोषा न सन्ति । कस्मिन् के इवि (व) ?, वादे 'व' पूर्वशब्दा इव । यथा वदने 'र्श्व' पूर्वाः शब्दा न भवन्तीति भावः ||३|| अथ चतुर्थवृत्तस्थापना
स
वा
नु
भू
पूर्वे न दोषास्तव संति वा दे पूर्वशब्दा इव देवदे
व
यंप्रभ प्राभवमस्तु का तुस्तवोल्लंघितमोहम
भो पतंतं प्रबल प्रमा
व्यं जनं प्रोद्धर मल्लदे
दे
tu
र्वानुभूते तव भाविनी चंयमैरत्र न करना नो नियत्या शुभयार्थपुं
तायते श्रीविजयस्तवा
व्याख्या : हे स्वयंप्रभ ! उल्लंघितमोहमल्ल ! तव प्राभवं प्रभुत्वमस्तु । कथंभूतस्य तव ?, कामयन्तुः- मदनविजेतुः ॥ अथोत्तरार्द्धव्याख्या:- प्रभो - स्वामिन् ! मल्लदेव ! भव्यं जनं प्रबलप्रमादे पतन्तं प्रोद्धर - देशनादानेन निवारयेत्यर्थः ॥४॥
अथ पञ्चमवृत्तस्थापना
For Private & Personal Use Only
ᅲ
दे
व
श्री
19
ल
ज
य
व्याख्या : हे सर्वानुभूते ! तव भाविनी भविष्यन्ती श्रीलक्ष्मीरत्रसंसारे कैर्वाचंयमैर्नानावि न तुष्टुवे ? | अथोत्तरार्द्धव्याख्या:- श्री विजयजिन !
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29