Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
21
अनुसंधान-२०
व्याख्या : हे पेढालजिन ! अत्र-संसारे ते-तव यः श्रीरागमिश्रो ध्वनिर्भविता, स ध्वनि: कैराप्यते ? अपि तु न कैरपीत्यर्थः ॥ अथापरार्द्धव्याख्याः यस्य जिनस्य नाम भुवि-भूमौ अलक्ष्मीप्रयाणे-अलक्ष्मीनिर्गमे ढाक्कस्वराभं, ढक्काया अयं ढाकः, ढाक्रश्चासौ स्वरश्च ढाक्रस्वरः, तद्वदाभा-शोभा यस्य स तथा तं, ढकास्वरसमानमित्यर्थ : । समाधिनामा जिनो वर्तते, इति वृत्तार्थः ॥८॥ अथ नवमवृत्तमाह
F
ता द्विषः पोट्टिल भांति के ड्डा इवार्कस्य रुचौ तवाऽ / त्र यं जना नामनि ये तवाऽ | गुः सेवते तानिह चित्रगु
व्याख्या : हे पोट्टिलजिन ! अत्राऽस्यां रुचौ -तव-भवतः प्रभायां केचित् द्विष. शत्रवः पोता इव-लुप्तोपमत्वाद् वाला इव भान्ति-शोभन्ते । के इव ? टिड्डा इव । यथाऽर्कस्य रुचौ टिड्डा भान्ति तथेत्यर्थ : ॥ अथापरार्द्धव्याख्या: चित्रगुप्तजिन ! ये तव नामनि लयमगुः-अगमन् इहाऽस्मिन् संसारे श्री: - लक्ष्मीस्तान् सेवते-भजते इत्यर्थः ॥९॥ अथ दशमवृत्तस्थापना
। नि
तादिकीर्ते तव कीर्तना न्वंति लोके सुविशुद्धक
तिः परा निर्ममदेहिना त्ति | ध्वांतमस्यात्तव चंद्ररुक्
व्याख्या : हे सितादिकीर्ते-सितकीर्ते जिन ! तव कीर्तनानि नामग्रहणानि लोके -लोकमध्ये सुविशुद्धकर्म-निर्मलं कर्म तन्वन्तिविस्तारयन्तीत्यर्थः । अथापरार्धव्याख्या: - हे निर्मम ! तव परा-प्रकृष्टा कीर्तिर्देहिनां-प्राणिनां अतिध्वान्तं-पीडातमोऽस्यात्-क्षिपेत् । किंविशिष्टा कीर्तिः ?, चन्द्ररुक्श्री:-चन्द्रकान्तवत् श्रीः .. शोभा यस्यां सा चन्द्ररुक्टीरित्यर्थः ॥१०॥ अथैकादशवृत्तस्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29