Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
22
July-2002
की कि
स्वलाला
सुव्रतस्यार्हति यः पदा
रद्रुमास्तस्य गृहे पुपु व्र । ते मनोवृत्तिरिहास्त्वलो.
त्वोदेशं दिश नि:पुला । व्याख्या : यो जनः श्रीसुव्रतार्हतः पदानि- पादुका: अर्हति-पूजयति तस्य गृहे-मन्दिरे सुद्रुमाः- कल्पवृक्षा पुपुष्पुः पुष्पितवन्तः । अथापरार्धव्याख्या:हे निष्पुलाकजिन !, ममेत्यध्याहार्यम् । मम मनोवृत्तिव्रते-चारित्रेऽलोलास्थिराऽस्तु-भवतु । त्वं मे तत्त्वोपदेशं दिश-अतिसर्जयत्यर्थः ॥११॥ अथ द्वादशचित्रस्थापना
खंडचानि पदानि ता । नि
हाम्यहं तेऽमम दत्तनि म मास्त्वखंडा त्वयि भक्तिरे। पा
हामुनीनामिन निष्कषाय व्याख्या : हे अममजिन ! दत्तनिष्क ! दनं निष्कं-सुवर्णं येन स तथा, तस्यामन्त्रणं । अहं ते-तव तानि-सर्वलोकप्रसिद्धानि पदानि-पादुका अर्हामि-पूजयामि । किंविशिष्टानि ?,श्रीखण्डचानि-- चन्दनालेप्यानि । अथापरार्धव्याख्या: हे निष्कषायजिन ! हे महामुनीनां इन-स्वामिन् ! एषा मम भक्तिस्त्वयि विषयेऽखण्डा-ऽत्रुटिता अस्तु-भवत्वित्यर्थः ॥१२॥ अथ नायकस्थाने वज्रबन्धविचित्रस्थापना- [ व्या जिना मेऽत्र भवं वज्रबन्ध: -
((
7444aad.).
HD)
। व्रजसेव्यपा )
IRRIER
)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29