Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
July 2002
मम त्वयि भवति तावत्- तावन्तं कालं रागोऽस्तु - भक्तिर्भवत्वित्यर्थः ॥ अथापरार्द्धव्याख्या:- हे वर्द्धमानजिन ! ते तुभ्यं नमोऽस्तु । किंविशिष्टाय तुभ्यं ? शास्वतचैत्यभूमाननाग्र्यपुण्ड्राय सिद्धायतन भूमि श्रीमुखप्रधानतिलकाय । इति वृत्तार्थः ॥१२॥
28
अथ नायकस्थाने बन्धुकस्वस्तिकचित्रस्थापना
तातोपमा मानविहीन देहा हावादिना नाकिनराबलाभिः I
भिन्ना न येऽये स्वबलैरमेया याचे रमामादरभाविनीं तान् ॥१३॥
तो
ता२
नादि
Jain Education International
flo
-
1
शुद्धा
श
128
.
3
上蜘
2
ला
द
व्याख्या : ये जिना नाकिन बलाभिः - अमर्त्यनायिकाभिर्हावा [दिना] - भावादिविकारेण न भिन्ना न मनागपि क्लिन्नाः । किंविशिष्टाः ? तातोपमा:पितृतुल्याः । अपरं किंविशिष्टाः ? मानविहीनदेहा- अभिमानवर्जितदेहाः । अये इत्यामन्त्रणे । अपरं किंविशिष्टाः ? स्वबलैरमेया: निजवीर्यैरप्रमेयाः । तान् जिनानहं रमां लक्ष्मीं याचे मार्गयामि । किंविशिष्टां रमां ? आदरभाविनींआदरेण तपोविधानध्यानलक्षणेन भवतीत्येवंशीला आदरभाविनी तां मुक्तिलक्षणामित्यर्थः ॥ १३ ॥
अथ चतुर्थचित्रस्तवसमाप्तिवृत्ति (त्त) माह
For Private & Personal Use Only
—
भार
चैत्र
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29