Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 28
________________ July 2002 मम त्वयि भवति तावत्- तावन्तं कालं रागोऽस्तु - भक्तिर्भवत्वित्यर्थः ॥ अथापरार्द्धव्याख्या:- हे वर्द्धमानजिन ! ते तुभ्यं नमोऽस्तु । किंविशिष्टाय तुभ्यं ? शास्वतचैत्यभूमाननाग्र्यपुण्ड्राय सिद्धायतन भूमि श्रीमुखप्रधानतिलकाय । इति वृत्तार्थः ॥१२॥ 28 अथ नायकस्थाने बन्धुकस्वस्तिकचित्रस्थापना तातोपमा मानविहीन देहा हावादिना नाकिनराबलाभिः I भिन्ना न येऽये स्वबलैरमेया याचे रमामादरभाविनीं तान् ॥१३॥ तो ता२ नादि Jain Education International flo - 1 शुद्धा श 128 . 3 上蜘 2 ला द व्याख्या : ये जिना नाकिन बलाभिः - अमर्त्यनायिकाभिर्हावा [दिना] - भावादिविकारेण न भिन्ना न मनागपि क्लिन्नाः । किंविशिष्टाः ? तातोपमा:पितृतुल्याः । अपरं किंविशिष्टाः ? मानविहीनदेहा- अभिमानवर्जितदेहाः । अये इत्यामन्त्रणे । अपरं किंविशिष्टाः ? स्वबलैरमेया: निजवीर्यैरप्रमेयाः । तान् जिनानहं रमां लक्ष्मीं याचे मार्गयामि । किंविशिष्टां रमां ? आदरभाविनींआदरेण तपोविधानध्यानलक्षणेन भवतीत्येवंशीला आदरभाविनी तां मुक्तिलक्षणामित्यर्थः ॥ १३ ॥ अथ चतुर्थचित्रस्तवसमाप्तिवृत्ति (त्त) माह For Private & Personal Use Only — भार चैत्र www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29