Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
24
July-2002
ङ्गल्यचित्र:-महाविदेहभूमिलक्ष्मीमङ्गल्यतिलकः ॥ अथापरार्द्धव्याख्या:-- असा सुबाहुर्जिनः संप्रति-अधुना धर्म दिशन् जयतात्-जयतु । किंविशिष्टः? पकबिम्बारक्ताधर:-पत्रबिम्बिवद् आरक्तोऽधरो यस्य स तथा ।। इति वृत्तार्थः ॥१॥ अथ द्वितीयवृत्तस्थापना
COM
4
गंधर त्वं जय वक्त्रवा गं | धेन संप्रीणितभव्य,
मद्विषोर्कान् ग्रसतेऽत्र बुं बा र | वं वितन्वन् युगबाहुरा हुः
व्याख्या : हे युगंधर ! त्वं जय । किंविशिष्टः? वक्त्रवायुगन्धेन संप्रीणितभव्यभृङ्गः-मुखपवनपरिमलेन तृप्तीकृतभव्यभ्रमरः ॥ अथाऽपरार्द्धव्याख्या: -युगबाहुराहुः- युगबाहुरेव राहु:- सैहिकेयो धर्मद्विषान् (द्विषः)-धर्मवैरिण: सूर्यान् अत्र-संसारे ग्रसते । किं कुर्वन् ? बुम्बारवं वितन्वन्- 'जितं जितं' इति कोलाहलं कुर्वन् । कोऽर्थः ? राहुसमानो जिनः, अर्कसमा द्वेषिणः । सबलत्वात् राहोरुपमा ॥२॥ अथ तृतीयवृत्तस्थापना -
जात तीर्थंकर निर्विका जा | गर्षि येषां हदि तैरपा त | नोतु भंगं मम कर्म व
| क्षावलीनां स रविप्रभे । भः व्याख्या : हे सुजात तीर्थंकर ! हे निर्विकार ! येषां हदि त्वं जागर्षिस्फुरसि तैरपावि-पवित्रैर्जातम् ।। अथाऽपरार्द्धव्याख्या:- स-जगत्प्रसिद्धो रविप्रभे भ:-रविप्रभनामहस्ती मम कर्मवप्रवृक्षावलीनां- कर्मतटद्रुमश्रेणीनां भङ्ग-विनाशं तनोतु-करोत्वित्यर्थः ॥३॥ चतुर्थवृत्तस्थापना--
ष । ण्णामृतूनां मम कालभा | वाश्रितास्त्वां वृषभानने वर्ण्यते कैस्तव हे विशा वांबुजन्यासभवा पद
Hd
IP
|mol
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29