Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-२०
25 व्याख्या : हे वृषभानन ! षण्णामृतूनामीशा:- स्वामिनः त्वां श्रिताः । किंविशिष्टाः ? समकालभाविभावा:- युगपत्संपद्यमानस्वस्वपुष्पोद्मादिभावाः ।। अथाऽ परार्द्धव्याख्या:- हे विशालजिन ! नवाम्बुजन्यासभवा पदश्री:नवकमलन्यसनोत्पन्ना चरणलक्ष्मीः कैन वर्ण्यते ? अपि तु सर्वैरपि वर्ण्यते ॥४॥ अथ पञ्चमवृत्तस्थापना
स्व | यंप्रभ त्वं जय दुष्टभा
त्रोपमो मोहमहीध्रव
सनगंभीरपदाः प्रबो | ध भ / व्या गिरो वज्रधरश्नका व्याख्या : हे स्वयंप्रभजिन ! त्वं जय-नन्द । किंविशिष्टस्त्वं ? दुष्ट गवयन्त्रोपमः . दुरध्यवसायन्त्रसमानः । हे मोहमहींध्रवज्र- हे माहपर्वतपवे ! | अथापराद्ध व्याख्या:-वज्रधरो जिनः प्रसत्रगम्भीरपदा गिरश्चकार । किविशिष्टाः ? प्रबोधभत्र्या:- प्रकृष्टो बोधः प्रबोधः, तेन भव्या इत्यर्थः ।।५।। अथ षटवृत्तस्थापना
|
-
अ नंतवीर्यस्य जिनस्य वा
दिप्रदात्री ब्रुवते मुनी त वापि चंद्रानन चिन्त्रिधा
ब | लस्य पारं न विदंत्यमा | न व्याख्या : मुनीन्द्रा-गणधरा अनन्तवीर्यस्य वाचं-वाणी नन्दिप्रदात्री ब्रुवते-कथयन्ति ॥ अथापरार्द्धव्याख्या:- हे चन्द्रानन ! हे चिनिधान-ज्ञानसेवधे ! अमान -अकलनीय ! । अपिः समुच्चये । तव बलम्य पारं न विदन्ति-न जानन्ति, अनन्तवीर्यत्वादित्यर्थः ॥६॥ अथ सप्तमवृत्तस्थापना--
ल | गंति को यस्य पदा न या|
जंगदेवं तमहं नमा भारिसेव्यातिशयप्रदी वीह नमिप्रभ मेऽस्तु ला ।
4..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29