Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ July-2002 द्रष्टा-अवलोकयिता । कुम्भी च कुन्थुश्च कुम्भिकुन्थू, समौ निविशेषं स्थिती कुम्भिकुन्ा(न्यू) यत्र तत्तथा । किमुक्तं भवति ?, भगवन् ! तव कुम्भिनिकुञ्जरे कुन्थौ च सूक्ष्मजीवविशेष समाना मैत्री । अतो मे दुर्बलस्य व्यथाकारिपापशल्यापहारं कुर्विति । अथोत्तरार्धव्याख्या:-हे कुन्थुनाथसप्तदशजिनेश्वर ! अयं-मल्लक्षणो ना-पुमान् त्वयि-भवति सुवर्णे-शोभनवणे भक्तोऽपि भक्तियुक्तोऽपि प्रबालतां-प्रकृष्टमूर्खतां न मुञ्चति-न त्यजति । अन्यो यः सुवर्णे- शोभनाक्षरे मन्त्रे भक्तो भवति स मूर्यो न स्यात् । अहं पुनरद्यापि ज्ञानवान् न भवामीति भावार्थ : ॥८॥ अथ नवम-षोडशजिनस्तवनमाह । स्थापना रङ्गजा ते सुविधे सदा धांशुगौरी विशदीकरो वैकवन्द्योऽसि मृगाङ्कना नोषि कोकानपि शान्तिना FEF घि व्याख्या : हे सुविधे-नवमजिनेन्द्र ! ते-तव अङ्गजा-शरीरसम्भवा श्री:-कान्तिः सदासां (शां)-साधुकामनां अविशदामपि विशदां करोति विशदीकरोति- निर्मलीकरोतीत्यर्थः । किंविशिष्टा श्रीः?, सुधांशुगौरीचन्द्रधवला । अथोत्तरार्द्धव्याख्या:-हे शान्तिनाथ-षोडशजिनेन्द्र ! मृगाङ्कमृगलाञ्छन ! त्वं विश्वैकवन्द्योऽपि-विश्वजनैकवन्दनीयोऽसि । न केवलं विश्वकवन्द्यः. नाना-अनेकप्रकारान् कोकान्-विचक्षणानपि धिनोषि-प्रीणासि । अन्यो यो मृगाङ्कः स विश्वैकवन्द्यः परं कोकान्-चक्रवाकान् न धिनोति, परं भवान् मृगाङ्कोऽपि विश्वैकवन्द्यः कोकप्रीतिकारकश्चापीत्यर्थः ॥९॥ अथ दशमपञ्चदशजिनस्तवनगर्भ वृत्तमाह । स्थापना - श्री | 외의 शीतल त्वां जितमोहयो । ध लाढ्य याचे जिनराजश । व स्वरूपं हृदि संदधा ल | यं लभन्ते त्वयि धर्मना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29