Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - २०
व
दा
मो
द
व्याख्या
दत्तमौ - दत्तजिनपादौ रुक्चयेन - कान्तिसमूहेन विश्वतमोलता--जगत्पातकवल्लरी: अत्तो- भक्षयतः । काविव?, चन्द्रसूर्याविव ॥ अथापरार्द्धव्याख्या:- अनलो देवो वो युष्माकं मुदेऽस्तु । कं (किं) भूत: ?, विशालत्रक्षा -- विस्तीर्णहृदयः । अपरं कथंभूतः ? विपक्षाऽगदवानल श्री : - त्रिपक्षावैरिणस्त एवाऽगा वृक्षाः तेषां दवानलश्रीः वनवह्निलक्ष्मीः भस्महेतुरित्यर्थः
||८|| अथ नवममाह । स्थापना
अ
तक्रमों विश्वतमोलता श्चन्द्रसूर्याविव रुक्चये
न
वो मुदे वोऽस्त्वनलो विशाल
क्षा विपक्षागदवानल
श्रीं
सु
ते
जा
Jain Education International
मोदरे यः प्रणति तता
हं विजित्याशु स मोक्षगा
दाति भक्ताय नमीश्वरो वादिलक्ष्मीः शिवमप्युदा
व्याख्या : दामोदरे जिने यः प्रणति ततान - नमस्कारमकार्षीत्, स आशु शीघ्रं मोहं विजित्य मोक्षगामी मुक्ति यास्यति । अपरार्द्धव्याख्या:नमीश्वरो जिनो भक्ताय - जनाय अश्वरत्त्रादिलक्ष्मीर्ददाति तथा न केवलमश्वरत्नादिलक्ष्मीर्ददाति, शिवमपि - मोक्षमपि वितरतीत्यर्थः । किंविशिष्टः ?, उदार:दानशौण्डः || ९ || दशमवृत्तमाह । स्थापना -
न
मी
श्व
रः
श्री मान् सुतेजा: परमोन्मना खक्षयायास्तु नर्यैकशा
रे त्वयास्ताच भवार्णवौ
त्याकुलोऽस्ताघलसज्जड
श्रीः
व्याख्या : श्रीमान् सुतेजा जिनः असुखक्षयाय - दुःखविनाशायाऽस्तु ।
For Private & Personal Use Only
15
+
अ
स्ता
घ
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29