Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
14
July-2002
व्याख्या : हे श्रीमन्नत ! श्रीमद्भिर्नत:-नमस्कृतः श्रीमन्नतस्तस्यामन्त्रणम् । हे विमलजिन ! त्वां- भवन्तं विमलं-निर्मलं को न मेने ? अपि तु सर्व: कोऽपि ज्ञानवान् । किविशिष्टं त्वां ?, अब्जराजिविराजितं-कमल श्रेणिशोभितम् ॥ अथापरार्धव्याख्या:- हे जिनेश्वर देव ! हे विश्वलक्ष्मीपते ! समस्तकमलास्वामिन् ! भवान् कस्य मनोरथं नार न जगामेत्यर्थः ॥५॥ अथ षष्टवृत्तस्थापना
कृत्
र्वानुभूते तव केवल गीशवाचामपि चित्रता । तिस्तवैषा पुनरुक्तिभू यार्थिता यत् क्रियते कृता | र्थ
व्याख्या : हे सर्वानुभूते ! तव केवलश्रीः केवललक्ष्मी: वागीशवाचामपिबृहस्पतिवाणीनामपि चित्रताकृद्- आश्चर्यकारिणी ॥ अथापरार्धव्याख्या:- हे कृताऽर्थ ! यते भूयोऽर्थिता- अत्यर्थार्थवत्त्वं क्रियते निर्मीयते । एषा तव नुतिः-स्तुति: पुनरुक्तिभूता-चर्वितचर्वणरूपा इत्यर्थः ।।६।। अथ सप्तमवृत्तमाह। स्थापना
लत्रिभागे न तुला मिया | य
श्रीधरस्यापि भवान् हिमां ध । मंद्रुमाराममिदं प्रबो र | म्यं श्रयामीति यशोधरो
व्याख्या : हे हिमांशो-चन्द्र ! भवान् श्री श्रीधरस्य जिनस्य तिलत्रिभागेऽपि तुलां न इयाय-साम्यं न प्राप । एतावता सौम्यतया हिमांशोरपि श्री श्रीधर उत्कृष्ट इत्यर्थः ।। द्वितीयार्द्धव्याख्या: - अहं इतिकारणाद् यशोधरोर:यशोधरवक्षः (क्ष) अयामि-भजामि । इतीति किम् ?, यतः इदं धर्मद्रुमारामधर्मवृक्षोद्यानं, किंविशिष्टं ? प्रतिबोधरम्यं-प्रबोधः प्रकृष्टो बोध: विकाशश्च तेन रम्यं-मनोहरमित्यर्थः ॥७॥ अथाऽष्टमवृत्तमाह । स्थापना -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29