Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ 12 . July-2002 (२) अथ द्वितीयातीतचतुर्विंशतिकास्तवं व्याचिख्यासुः प्रथमं वृत्तमाह । स्थापना के | केवलज्ञानिजिने शिव । रं न याचन्त इहात्मभा ल | सन्त्यलं संप्रति देव दी । प्र ज्ञा | नार्णवे कच्छपवज्जगंति व्याख्या : के-जीवा: इह संसार केवलज्ञानिजिनं- अतीतचतुर्विशतिकाया: प्रथमतीर्थकरं आत्मभासं-परमात्मकान्ति न याचन्ते ? काक अपितु सर्वेऽपि याचन्ते-मार्गयन्ति । किविशिष्टं जिनं ?, शिवश्रीवरं-मुक्तिलक्ष्मीकान्तम् ।। अथापरार्द्धव्याख्या:-संप्रतिदेवदीप्रज्ञानार्णवे अतीतचतुर्वि-शतिकापश्चिमजिनदीपनज्ञानसागरे जगन्ति-विश्वानि कच्छपवत्-जलचरा इव लसन्ति इत्यर्थ : । सर्वत्र पातनिका पूर्ववत् ॥१॥ द्वितीयवृत्तस्थापना नी । तान ता न निर्वाणपदं जनाः । र्वाणिना के न विनैव दा णी तब स्यन्दन सौख्यक णी | धातुवत्प्राप्तिवदा न किं । न व्याख्या : अत्र संसारे श्रीनिवाणिना-द्वितीयजिनेन दास्यं विनैवदासत्वमन्तरेणैव के -जना निर्वाणपदं न न प्रापिता अपि तु नीता एवेत्यर्थः ।। अथापरार्द्धव्याख्याः ह स्यन्दन-त्रयोविंशजिनपते ! हे सौख्यकन्द - सर्वसुखमूल ! तव वाणी-सरस्वती किं न न प्राप्तिवदा ? अपि तु प्राप्तिवदैव । किंवत् ?, णीधातुवत्- ‘णीञ् प्रापणे' णी धातुः प्राप्ति ब्रूते. तथा तव वाणी सर्वस्यापि प्राप्ति वदतीत्यर्थ : ॥२॥ अथ तृतीयवृतस्थापना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29