Book Title: Chaturharavali Chitrastava Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 9
________________ अनुसंधान-२० व्याख्या : हे श्रीशीतल-दशमजिनपते ! जितमोहयोध-निजितमोहमल्ल ! शीलाढ्य-शीलधनेश्वर ! अहं त्वां-भवन्तं जिनराजशर्म-तीर्थकरसौख्यं याचेमार्गयामि । अथापरार्द्धव्याख्या:- हे धर्मनाथ-पञ्चदशजिनेन्द्र ! जीवास्तव स्वरूपं.- भवतो वीतरागत्वं हृदि-हृदये संदधाना-ध्यायन्तः त्वयि-भवति लयं लभन्ते-स्थानं प्राप्नुवन्तीत्यर्थ : ॥१०॥ अथैकादश-चतुर्दशजिनस्तवमाह । स्थापना श्री | वत्सिनि श्रीहृदि तावके श्री त्यांस सक्ता नितरामहो अ मे निजां देहि वदान्य दी । नं मीक्ष्य वीराग्रिम मामनं। यां । व्याख्या : अहो इति सम्बोधने । श्रीश्रेयांस-एकादशजिनपते ! अ:विष्णुः, अ इव अ:, लुसोपमत्वाद विष्णूपमः, तस्य सम्बोधनं अहो अ ! अहो श्रेयांसविष्णो ! ओदन्तनिपातत्वादसन्धिः । तावक - भवदीये हृदि-हृदये श्री:लक्ष्मी: नितरां-अतिशयन सक्ता-आसक्ता वर्तते । किंविशिष्टे हृदि ?, श्रीवत्सिनिश्रीवत्सयुक्ते । अथापरार्द्धव्याख्या:-हे अनन्त-चतुर्दशजिनपते ! वीराग्रिम-युद्धदानधर्मवीरशिरोमणे ! वदान्य-दानशूर ! प्रियवाक् ! च । इमानि त्रीण्यामन्त्रणपदानि । मां दीनं-दुस्थं समीक्ष्य-विलोक्य में-मह्यं निजां-स्वां लक्ष्मी देहि-वितरेत्यर्थः ॥११॥ अथ द्वादश-त्रयोदशजिनस्तवनमाह. । स्थापना | ग् वासुपूज्यागमिको श्रुति | श्री खं कषन्ती भवताऽभ्यसा णा ममाशा विमलाय ना, म या समं लीनशिरो नतोऽ | लं व्याख्या : वासुपूज्य-द्वादशजिनपते ! आगमिकी-आगमसम्बन्धिनी वाग्- वाणी भवता-त्वयाऽभ्यसावि-अभिसुपुवे 1 किं कुर्वन्ती ?. श्रुतिश्रीसुखं कपन्ती-वंदलक्ष्मीमखं विनाशयन्ती वंदमार्गोच्छेदकेत्यथः । अथोत्तरार्द्धव्याख्याः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29