Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 127
________________ ११० सिरिइंदहंसगणि विरइयं कंतो तहा 'ससो (रो) ओ लंछणधारी अ खंधगंडे | deefम्म होइ जाओ पणवीसइमे अ वरिसम्मि || १५५०/ मधू चउप्पयाओ तस्स न जाओ अ जइ तओ जिअइ । वरिसाणं सयं मरणं च रोहिणीरिक्खबुहवारे ।। १५५१ ।। * सरसन्नभोअगो नयणचंचलो मेहुणारयमणो अ । गंधornकुसलो जणपिओ कंठरोगी अ. ।। १५५२ ॥ गुणवंतो कित्तिधरो समिद्विमंतो दढव्वओ गोरो । नयवाई विन्नाणी पडुवयणो बुद्धिमंतो अ || १५५३|| सुमत्थो उ विणोई दुहिओ होऊणं पढमयं एसो । पच्छा लच्छीवंतो हवेर मिहुणम्मि उपपन्नो || १५५४ || सोलसमे वरिसे तस्स मिई जलओ असीइमे अहवा । पोसाभिहाणमासे जलाणले नत्थि संदेहो || १५५५ || धम्मिट्ठो धणवंती सूरो निअकज्जकारगो को । कोऽधो कयमुणओ [पुण्णओ] गुरुवच्छलओ सिरोरोगी || १५५६|| Jain Education International तेजस्वी रोगबहुलः कण्ठरोगी सुमित्रकः । सविलासगतिः सत्यो लाञ्छनी स्कन्धगण्डयोः ||६|| एवं गुणगणोपेतो वृषे जातो भवेन्नरः । स समानां शतं जीवेत् पञ्चविंशतिको यदि ||७|| नश्यच्चतुष्पदात्तस्य मरणं रोहिणीबुधे । मृष्टान्नो दृष्टिलोलश्च मैथुनासक्तमानसः ||८|| धनाढ्यः करुणोपेतः कण्ठरोगी जनप्रियः । गन्धर्व नाट्यकुशलः कीर्त्तिभागी गुणोत्कटः ||९|| दुःखितः प्रथमं भूत्वा पश्चाच्छ्रीमान् भवत्यसौ । कुतूहली प्रगल्भश्च विज्ञानी स भवेत्तथा ॥ १० ॥ गौरो दीर्घः पटुर्वाचि मेधावी च दृढव्रतः । समर्थी न्यायवादी च मिथुनोद्भूतमानवः ||११|| जले तस्यापमृत्युः स्यात् वत्सरे किल षोडशे । आशीतिके म्रियेतासौ पौषमासे जलानले ||१३|| १. सशौचः (सरोग ) ॥ २. स्कन्धगण्डयोः ॥ ३. चतुष्पदात् ॥ ४. सरसान्नभोजको मिष्टान्नभोजीत्यर्थः ॥ ५. वक्रः ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170