Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad
View full book text
________________
भुवणभाणुकेवलिचरियं
जइ वा जया असीई वरिसाणं व अणुराहनक्खन्तं । अहा जिट्टारिक्खं मंगलवारो तया मरणं ॥ १२७१ ॥ कुरो सूरो परदारासत्तो पिंगलोअणो माणी सहसा लद्धधणो तह जणणीविसए वि दुई || १५७२ || निअपरजणनिरओ पवासुओ होइ बालभावस्मि । धूत्तो 'तेणो विहारंभ विद्युअभवो मणुओ || १५७३॥ विछुअ-सत्थ-भुअंगम-चोरऽन्नविगारपहिं सो मरइ । अट्ठारस - पणवीस वरिसो तओ सत्तई जिअइ || १५७४ || सूरो सच्चो धीमंतो जणआणंदणो पवरभजो । माणी विन्नाणी चारित्तजुओ सत्तिओ चेव || १५७५ || सुललिअअक्खरभासी तेअंसी होइ थूलदेहो अ । सकुलक्खयगारी नरवइमहिओ धूलदंसी अ ।। १५७६ ।। for पायअंगुलिओ कलहपिओ अ मित्तदोसी अ । धणवतो पुण पच्छिमकालम्मि दरिद्दओ होइ || १५७७ ||
Jain Education International
अलुब्धः संविभागी च दीर्घनेत्रो दयापरः ॥ निपुणः संग्रही चैध तुलाजातो भवेन्नरः ||२७|| म्रियते विंशतौ कुड्यपातादिभ्योऽथवा पुनः । अशीतावनुराधासु ज्येष्ठे मंगलवासरे ||२८|| बाल्यप्रवासी क्रूरात्मा शूरः पिङ्गललोचनः । परदाररतो मानी निष्ठुरः स्वजने जने ॥२९॥ सहसाऽवाप्तलक्ष्मीको जनन्यामपि दुष्टधीः । धूर्तश्चौरो फलारम्भी वृश्चिकोद्भूतमानसः ||३०|| वृश्चिकास्त्राहिचौरानो म्रियतेऽष्टादशाब्दकः । पञ्चविंशतिको वापि ततो जीवति सप्ततिम् ||३१|| सूरः सत्यः धिया युक्तः सात्त्विको जननन्दनः । शिल्पविज्ञानसंयुक्तो धनाढ्यो वरभार्यकः ||३२|| मानी चारित्र सम्पन्नो ललिताक्षरभाषकः । तेजस्वी स्थूलदेहश्च कुलघ्नो राजपूजितः ||३३||
१. स्तेनः ॥ २. विफलारम्भः ॥ ३. सप्ततिम् ॥ ४. सात्त्विकः ॥
१५
For Private & Personal Use Only
११३
www.jainelibrary.org
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170