Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad
View full book text
________________
मुषणभाणुकेवालचरियं
१३९
किं तेणं रज्जेणं भत्तेणं जेण लब्भए नरयं । कणगेण परिहिएणं किं कण्णो तुट्टए जइ ता ? ॥१९३२॥ मह आणा सव्वेहिं किजइ रज्जं इमं च पोढतमं । इअ जो रजमओ सो वितहो सव्वो वि नायव्वो ॥१९३३।। मज्झ सुआ विणयजुआ ससिणेहा बंधुणो इमे सब्वे । 'गयसीमपेमगवई भन्जा 'सरजुवइजिअरूवा ॥१९३४॥ सेसो धि मे परिअणो भत्तो सारं कुडुंबयं मज्झ । केइ पुरिसा इअ विचिंतिऊण 'साणंदया होति ॥१९३५॥ परमेअं अधिआरिअसोहणयं मेण सयणवग्गो सो । पुत्त-कलत्तप्पमुहो सकजनिट्ठो समग्गो वि ॥१९३६।। कज्ज संपजइ जइ स नेष विहडेइ सो अ तकालं । इट्ठजणेण वि कस्स वि न गिज्झए रोगमधुदुहं ॥१९३७।। मरमाणो एस जिओ कुडुंबयं परिहरेह सध्यमवि । तेणं जिअस्स हरिसो को सो तं 'सारयाकोसो ॥१९३८॥ रूवरसगंधफरिसारवधिसया सुंदरा मए लद्धा । विसयविसओ 'मओ जो तं अन्नाणविलसिअमेअं ॥१९३९॥ जं भोगेहिं भुजंतेहिं सुहमणुहवं ति के वि जिआ । तेसु अपत्तेसु अ ते दुक्खं पिक्खंति भूरिगुणं ॥१९४०।। इह लोगे लद्धेसु वि पभूअभोगेसु अकयधम्माणं । हवइ असुहं सुहाओ निरंतरमणंतगुणमेव ॥१९४१।। अन्नं पि य वत्थु जं रमणिज्जं पडिभासए अ संसारे । तं सव्वं दुहदायगमणिञ्चयं वट्टए जीव ! ॥१९४२।। मोह कणगाउरेणं सुहमइमइराइ मत्तचित्तेणं । गमिआणि दिणाणि मए इअ चिंतेइ सुहभावो जो ॥१९४३॥ अकलंकरायवईकज्जसाहगो कुवलयाइचंदजिणो । जइ आगच्छह इत्थं अहमपि सकज्जं च साहेमि ॥१९४४।। इअ भातो राया पारिअपोसहवओ पभायम्मि । सुइभूओ अ जिणाणं जणेइ पूअं सुमाईहिं ॥१९४५॥ उवविसइ सहामंडवमुव्वीनाहो महोदयपयावो । सम्वदिसागयरायगणऽच्चिअपयपंकरुहजुम्मो ॥१९४६।।
१ गतसीमप्रेमकवती ॥ २ स्मरयुवतिजितरूपा ॥ ३ सानन्दकाः ॥ ४ सारताकोशः ॥ ५ मदः ॥ ६ कनको धत्तूरः ॥
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170