Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad
View full book text
________________
१५०
सिरिइंदहंसगणिविरइयं
तेसिं सीसवरेणं वायगसिरिइंदहंसनामेणं ।। उद्धरिअमिमं सिरिभुवणभाणुकेवलिमहाचरिअं ॥२०९६।। पुग्धरिसिभासिओ जो विजा सिरिबलिनरिंदसंबंधो । तस्स चिअ एसत्थो पागयबंधेण भणिओ अ ॥२०९७॥ पाइअबंधो जेणं सुणंतलोआण वायगजणाणं । सुहहेऊ हवइ तओ चरिअं सुहबोहमक्खायं ॥२०९८॥ सपरोवयारकारणमेस मए जिणगुणाणमुच्चारो। जानहिसरेसुवसुहापमाणसंवच्छरम्मि (१५५४) कओ ॥२०९९॥ विबुहजणेहिं वाइज्जतं सिरिबलिनराहिवचरितं । जाब सिरिमहावीरजिणेसरसासणमिणं जयउ ॥२१००॥
॥ इति श्रीमत्तपागणनभोनभोमणिमहोपाध्यायश्रीधर्महंसगणिशिष्यवाचकेन्द्रश्नी
इन्द्रहंसगणिविरचितं श्रीबलिनरेन्द्रचरित्रं
सम्पूर्णम् ॥छ॥ सं.-१५५४ वर्षे बलिचरितं कृतं ॥छ॥ श्रीरस्तु ॥छ।।
॥ ग्रंथानं-२५६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 165 166 167 168 169 170