Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 167
________________ १५० सिरिइंदहंसगणिविरइयं तेसिं सीसवरेणं वायगसिरिइंदहंसनामेणं ।। उद्धरिअमिमं सिरिभुवणभाणुकेवलिमहाचरिअं ॥२०९६।। पुग्धरिसिभासिओ जो विजा सिरिबलिनरिंदसंबंधो । तस्स चिअ एसत्थो पागयबंधेण भणिओ अ ॥२०९७॥ पाइअबंधो जेणं सुणंतलोआण वायगजणाणं । सुहहेऊ हवइ तओ चरिअं सुहबोहमक्खायं ॥२०९८॥ सपरोवयारकारणमेस मए जिणगुणाणमुच्चारो। जानहिसरेसुवसुहापमाणसंवच्छरम्मि (१५५४) कओ ॥२०९९॥ विबुहजणेहिं वाइज्जतं सिरिबलिनराहिवचरितं । जाब सिरिमहावीरजिणेसरसासणमिणं जयउ ॥२१००॥ ॥ इति श्रीमत्तपागणनभोनभोमणिमहोपाध्यायश्रीधर्महंसगणिशिष्यवाचकेन्द्रश्नी इन्द्रहंसगणिविरचितं श्रीबलिनरेन्द्रचरित्रं सम्पूर्णम् ॥छ॥ सं.-१५५४ वर्षे बलिचरितं कृतं ॥छ॥ श्रीरस्तु ॥छ।। ॥ ग्रंथानं-२५६०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170