Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad
View full book text
________________
१४८
Jain Education International
गंभीरत्थमयनिअचरिअकहणपयासओ इमो विहिओ । मह चिअ अणुग्गहृत्थं परोवयारेगनिर्हि || २०६७|| अन्नह भयवं ! भवजल हिपारगाणं च कयास किवाणं । गुरुनाथग ! तुम्हाणं पओअणं अत्थि किमिमेण || २०६८ || भयवं ! जुगवं निग्गच्छति जिआ किंपमाणया ताव ? | वहार निगोपहिं निरंतरं सिद्धिगमणेण || २०६९ || " सिज्यंति जत्तिआ खलुं इहयं च ववहाररासिमझाओ । पंति अणाइवणस्स मज्झाओ तत्तिआ चेव" ||२०७० ||
सिरिइंदहंसगणिविरइयं
राया भणेइ भयवं ! भवउ इमं केवलं जिआ सब्वे । तनिग्गयाउ सिद्धिं वयंति एआवका लेणं ॥ २०७१ ॥ जंपर जिणो नरेसर ! कइवय अप्पेण ताव कालेण । अवरे 'अपयरेण सिद्धिं गच्छति ते जीआ || २०७२ || जाव परे महदेवासामिणिजीव व्व अप्पसमपणं । सिझंति अभव्यजिआ कयाइ सिद्धिं न गच्छति || २०७३ || इअ केवलिवयणाओ धम्मलरूवं च सुणिअ संविग्गो । भास निवो मह हवउ सरणं एस सिरिजिणधम्मो || २०७४ || सामिअ ! तुम्ह पसापण जणो एसो वि होउ सुहवंतो । मोहमहारिउसेणात डिणीचंडावयारहिओ ||२०७५ ॥
१ अल्पतरेण ॥ २ चतुर्दशसङ्ख्यानि ॥ ३ देशोनचत्वारिंशत् पूर्वलक्षाणि ॥
बलिकेवलणा कहिअं अजुत्तमेअं न किंचि नरणाह ! | जिधम्मंगीकारे को वि विलंब न कायव्वो ||२०७६ || हरिसिअचित्तो राया पणमित्र जिणमागओ निअपुरीए । चंदवयणाभिद्दाणं ठवेइ ससुअं नियपयस्मि || २०७७|| कइवयकलत्त - सामंत - मंतिसहिओ गहेइ नरनाहो । केवलिपासम्म वयं महाविभूईइ सुहभावी || २०७८ || अपदिणेहिं जेण सिक्खा गहिआ विमलमइपडेणं । पढिआई चंदजल हिसंखाई पुण्वसत्थाई || २०७९ ।। गुरुगुणनिस्सेणीए कमेण चडिओ इमो उ रायरिसी । समयं मुणिऊण जिणेण आयरिअठाणगे ठविओ || २०८० || 'देसोणवोमवेअमिअपुव्वलक्खाणि पालिऊण वयं । सेसं च कम्मचक्कं हणेइ मोहारिबलसकं ॥ २०८१||
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 163 164 165 166 167 168 169 170