Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 159
________________ १४२ सिरिइंदर्हसगणिविरइयं इअ सो कुधम्मबुद्धिउवएसओ धम्मच्छलेण भमिओ अ । कयपसुवहाइपावो अणंतपुग्गलपरावट्टे ॥१९७७।। तह विजयवट्टणपुरे सुलसाभिहसिट्टिपुत्तओ जाओ। नंदणनामो पत्तं जहापवित्तकरणं तेण ॥१९७८।। करणेण जीएण तओ कयाणि मोहाइसत्तकम्माणि । ऊणेगसायरोवमकोडाकोडिठिइमाणाणि ॥१९७९।। जा गंठिदेसमेसो मओ पर तेण नेव सो भिन्नो । रागहोसाऽसद्धाईहिं च निवट्टिओ झत्ति ॥१९८०॥ इअ जावऽणतधारा निवट्टिओ मोहगाइसत्तूहि । पइवेलमेस धरिओ कालमर्णतं च गयनाणो ।।१९८१॥ अन्नय मलयपुराहिवसुरिंदरायसुअविस्ससेणभवे । भिन्नो गंठी तेणं अपुठवकरणेगखग्गेणं ॥१९८२।। अहदुल्लहं पि लद्ध हारिअमेअं कुदिहिराएणं । धणदत्तसि विसुअसुहगभवम्मि सिणेहराएणं ॥१९८३।। गिहवइसुअसीहभवे विसयराएण दसणं चत्तं । दोसेण पुणो तुमए जिणदत्तसुआइजम्मम्मि ॥१९८४॥ जलणसिहदिआ-वणिवकुबेर-पउम-सोमदत्तगभवेसु । तुह कोह-माण-माया-लोहेहिं दंसणं च गयं ॥१९८५।। इअ अस्संखभवेसु सम्मत्तं हारिअं तए राय!। अवरावरविसममहापडिवक्खगमोहपमुहेहिं ॥१९८६।। धम्मो तए विरमिओ सुंदरजम्मम्मि देसविरईउ । हिंसाइ माणभदवणिअजम्मो 'वितहवयणाओ ॥१९८७॥ सोमग-दत्तभवेसु अ धणबहुलगसिटिजम्मए कमसो । जस्स अदत्तगहण-मेहुण-मुच्छाहिं गओ धम्मो ॥१९८८।। रोहिणीसडीजम्मे विहगारूवग-अणत्थदंडाओ । जिणधम्मनिहाणमहो लहिउं हारिअमिमेण तए ॥१९८९।। 'सुहदाणकारणगमिअ गमिआ देसविरई तए राय ! । संखाईअभवेसु अ अवरावरमोहसुहडेहिं ॥१९९०।। अरविंदकुमरनामधरेणं सव्वविरई पुणो पत्ता । सा वि अविणासिआ कोह-माणगेहिं महाराय ! ॥१९९१।। १ वितथवचनातू-मृषावादादित्यर्थः ।। २ सुखदानकारणकम् इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170