Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 157
________________ १४० Jain Education International सिरिदहंसगणिविरइयं कुवलयचंदजिणो चंदपुरीनयरीइ आगओ झत्ति । रायमणोगयभावं समयं पुण जाणिऊणमहो ! || १९४७ || तरुणी फलंति काले वारिहरवारिसेगवडूंता । उत्तमजणाण य मणोरहा फलंति किर तक्कालं ||१९४८ || मिगरमणाभिहउज्जाणम्मि सुवण्णंबुअं सुरेहिं कथं । तत्थ य उबविट्ठो सो भगवंतो केवली सुहओ || १९४९ || तत्थ सुरा विजाहरनिअरा य समागया हरिसवंता । तेसिं दिज्जर धम्मस्स देसणा तेण य जिणेण ॥। १९५०|| केवलसमागमणवृत्तं तं सोऊण बलिनराहिवई । आगंतूण महिड्डी बंदर सिरिजिणं एसो || १९५१ ।। केवलिपासम्म निसण्णो राया भासए जिणो धम्मं । महुराए वाणीए जणसवणामिअसमाणीए । १९५२ ।। 'जिणवरपुआ य 'जओ राग-दोसाण 'जीअकरुणा य । * जावो मंतनिवरस य 'जयारया दुल्लहा चउरो ॥१९५३॥ धम्मं सोउं राया हरिसिअचित्तो गुरुं भणइ एवं । भयवं ! मणुस्सजस्मो बहुओ हा ! हारिओ एसी || १९५४ ॥ तुह पयजुअलं सरणं इणं मए पत्तमज सामि ! तुमं । " सहलं सेसं जम्मं कुणसु पसायं च काऊणं ।। १९५५ ।। इत्थभवम्मि महाराय ! तर किं हारिअं इमं जं च । पुव्वभवे हारिअमेअ भयजणयं भणिज्जंतं ॥१९५६|| सयलजणच्छेरगरं तओ नरिंदेण भासिय मिलिंद । सोउं इच्छामि अहं अप्पसरूवं इमं ताव || १९५७ ॥ भगवंतो भणइ महाराय ! समग्गेण आउणा कहिउं । एअं सक्किजइ नेव विणोओ अत्थि जइ तुज्झ || १९५८ || संखेविऊण किंचण कहिज्जइ इओ अनंतकालाओ । परओ तुम मव्ववहाररा सिनयरम्मि ताव ठिओ || १९५९ || चारितसिन्नसहिओ करिस्सए मोहसत्तुखयमेसो । इअ ववहारनिगोए आणीओ कम्मराएण || १९६०॥ कुविएहि 'अवगयतस्सरूवगेहिं तहेव तत्थ तुमं । धरिओ अनंतकालं मोहाइअसबलसत्तूहिं ॥१९६१ || १ जिन वरपूजा ॥ २ जयः रागद्वेषयोः ॥ ३ जीवकरुणा ॥ ४ जापः मन्त्रनृपस्य नवकारमन्त्रस्य ॥ ५ जकारकाः ॥ ६ सफलम् ॥ ७ हे ऋषीन्द्र ॥ ८ अवगततत्स्वरूपकैः ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170