________________
भुवणभाणुकेवलिचरियं
जइ वा जया असीई वरिसाणं व अणुराहनक्खन्तं । अहा जिट्टारिक्खं मंगलवारो तया मरणं ॥ १२७१ ॥ कुरो सूरो परदारासत्तो पिंगलोअणो माणी सहसा लद्धधणो तह जणणीविसए वि दुई || १५७२ || निअपरजणनिरओ पवासुओ होइ बालभावस्मि । धूत्तो 'तेणो विहारंभ विद्युअभवो मणुओ || १५७३॥ विछुअ-सत्थ-भुअंगम-चोरऽन्नविगारपहिं सो मरइ । अट्ठारस - पणवीस वरिसो तओ सत्तई जिअइ || १५७४ || सूरो सच्चो धीमंतो जणआणंदणो पवरभजो । माणी विन्नाणी चारित्तजुओ सत्तिओ चेव || १५७५ || सुललिअअक्खरभासी तेअंसी होइ थूलदेहो अ । सकुलक्खयगारी नरवइमहिओ धूलदंसी अ ।। १५७६ ।। for पायअंगुलिओ कलहपिओ अ मित्तदोसी अ । धणवतो पुण पच्छिमकालम्मि दरिद्दओ होइ || १५७७ ||
Jain Education International
अलुब्धः संविभागी च दीर्घनेत्रो दयापरः ॥ निपुणः संग्रही चैध तुलाजातो भवेन्नरः ||२७|| म्रियते विंशतौ कुड्यपातादिभ्योऽथवा पुनः । अशीतावनुराधासु ज्येष्ठे मंगलवासरे ||२८|| बाल्यप्रवासी क्रूरात्मा शूरः पिङ्गललोचनः । परदाररतो मानी निष्ठुरः स्वजने जने ॥२९॥ सहसाऽवाप्तलक्ष्मीको जनन्यामपि दुष्टधीः । धूर्तश्चौरो फलारम्भी वृश्चिकोद्भूतमानसः ||३०|| वृश्चिकास्त्राहिचौरानो म्रियतेऽष्टादशाब्दकः । पञ्चविंशतिको वापि ततो जीवति सप्ततिम् ||३१|| सूरः सत्यः धिया युक्तः सात्त्विको जननन्दनः । शिल्पविज्ञानसंयुक्तो धनाढ्यो वरभार्यकः ||३२|| मानी चारित्र सम्पन्नो ललिताक्षरभाषकः । तेजस्वी स्थूलदेहश्च कुलघ्नो राजपूजितः ||३३||
१. स्तेनः ॥ २. विफलारम्भः ॥ ३. सप्ततिम् ॥ ४. सात्त्विकः ॥
१५
For Private & Personal Use Only
११३
www.jainelibrary.org