________________
सिरिइंदहंसगणिविरइयं
इत्थीजणहरिसगरो धणागरो दायगो 'कई दक्खो । वुद्धत्तणम्मि 'धम्म विहाणपरो सव्वलोगपिओ ॥१५६४|| गंधब्वनट्टवसणासत्तो दुहिओ 'अभओ अ नित्तरोगी अ । "उअरकडीसु विसालो कन्नाजाओ नरो हवइ ॥१५६५।। तस्स 'सिरोरोगाओ जलाउ जलणाउ सत्थओ वावि । मरणं किर नायव्वं तेवीसइमम्मि परिसम्मि ॥१५६६।। अहवा बत्तीसइमे असीइअमे बच्छरम्मि अन्नखायं । मूले नक्खत्ते वइसाहे मासम्मि बुहवारे ॥१५६७।। "अट्ठाणरोसणो फुडभासी दुहिओ तहा खमासहिओ। सबलक्खो चललच्छीउ गिहसूरी सुमित्तहिओ ॥१५६८।। 'देवच्चओ उआरो पवासुओ सञ्चभासओ निउणो । सुविसाललोअणो संगही अलुद्धो दयावंतो ॥१५६९।। वाणिज्जकजकुसलो अ संविभागी नरो तुलाजाओ। वीसइमे पासे मरइ "भित्तिपायाइणा एसो ॥१५७०॥
पञ्चाशत्को म्रियेतासौ यदि वा शतिको मधौ । मघासु जीवितं मुश्चेत् पुण्यक्षेत्रे शनैश्चरे ॥२०॥ विलासिनीजनाहाददायको धनपूरितः । दाता दक्षः कविर्वृद्धभावे धर्मपरायणः ॥२१॥ सर्वलोकप्रियो नाटये गान्धर्वव्यसने रतः । प्रवासशीलः स्त्रीदुःखी नेत्ररोगी च निर्भयः ॥२२।। कट्युदरविशालश्च कन्याजातो भवेन्नरः । शिरोरोगाज्जलादने शस्त्राद् विंशतिवार्षिकः ॥२३॥ प्रयोविंशतिको वाऽपि म्रियतेऽसौ ततः परम् । अशीतौ मूलनक्षत्रे वैशाखे बुधवासरे ॥२४॥ अस्थानरोषणो दुःखी स्फुटभाषी क्षमान्वितः । चलाक्षश्चललक्ष्मीको गृहे दर्शितविक्रमः ॥२५॥ वाणिज्यदक्षो देवानां पूजको मित्रवत्सलः । प्रवासी सुहृदामिष्टः उदारः सत्यभाषकः ॥२६।।
१. कविः ॥ २. धर्मविधानपरः-धर्मपरायणः इत्यर्थः ॥ ३. अभयः निर्भय इत्यर्थः ॥ ४. उदरकटीषु विशालः॥ ५. शिरोरागात् जलात् ज्वलनात् शस्त्रात् ॥ ६. वैशाखे ।। ७. अस्थानरोषणः ॥ ८. स्फुटभाषी ॥ ९. देवार्चकः ॥१०. भित्तिपातादिना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org