________________
भुवणभाणु केवलिचरियं
१११
किसदेहो धीमंतो पवासुओ दुक्खिओ 'सिसुत्तम्मि । वरमित्तजुओ निञ्च बहुभन्जो पुत्तवंतो अ ॥१५५७।। सिरिवच्छ-संखरेहंकिअहत्थो हवइ 'तुरिअरासिभयो । वीसइमे दसमे वा वरिसे मरणं च "पवणाओ ।।१५५८।। अहवा तेवीसइमे संवच्छरए असीइमे वावि ।। पोसे मासे मिगसिररिक्खे 'सुक्के तिजामाए ॥१५५९॥ सिरिमंतो अभिमाणी किरिआजत्तो अ मज्जमंसपिओ । वसणरओ देसभमणसीलो आउभीरू अ ॥१५६०॥ 'तकालकोववंतो 'पिंगलनित्तो ''छुहाइअइतत्तो । "मायाजणवल्लहओ सुपुत्तओ 'अप्पपन्नो अ ॥१५६१।।
मिट्ठऽन्नाऽऽसी विणयन्निओ सुविक्कमअलंकिअसरीरो । पच्छा विरागवंतो नायव्वो सीहजायनरो ॥१५६२।। ..."वोमेसुवच्छरो वा असीइवासो मणुस्सओ आउं । मुंचइ '*महुमासि महासु पुण्णखित्तम्मि रविपुत्ते ॥१५६३॥
कार्यसारो धनी सूरो धर्मिष्ठो गुरुवत्सलः । शिरोरोगी महाबुद्धिः कृशाङ्गः कृतवेदकः ।।१३।। प्रवासशीलः कोपान्धो बाल्ये दुःखी सुमित्रकः । भृतभृत्यो मनाग्वको बहुभार्यः पुत्रवांस्तथा ॥१४॥ हस्ते श्रीवत्स-शङ्खाभ्यां युक्तः ककर्टकोद्भवः । पतनेन म्रियेतासौ वर्षाणां विंशतो नरः ॥१५॥ दशवर्षस्य वा मृत्युस्त्रयोविंशतिकस्य वा । अशीतौ वा पुनः पौषे मृगशीर्षे सिते निशि ॥१६॥ श्रीमान् मानी क्रियायुक्तो मद्यमांसप्रियस्तथा । देशभ्रमणशीलश्च विनीतः शीतभीरुकः ॥१७॥ क्षिप्रकोपी सुपुत्रश्च जननीजनवल्लभः । व्यसनी प्रकटो लोके पिङ्गनेत्रः क्षुदार्तिकः ॥१८॥ अल्पप्रज्ञो नृपे भक्तो मृष्टान्नी विक्रमी तथा । पश्चाद्विरागी जायेत सिंहे जातो मनुष्यकः ॥१९॥
१. शिशुत्वे ॥ २. बहुभार्थः ॥ ३. चतुर्थराशिभवः कर्करायुद्धवः ॥ ४. पवनात् ॥ ५. शुक्ले ॥ ६. त्रियामायाम-रात्रौ ॥ ७. जलभीरुः ॥.. शीघ्रकोपी ॥ ९. पिङ्गनेत्रः॥ १०. क्षुधाद्यतितप्तः॥ ११. मातृजनवल्लभः ॥ १२. अल्पप्रज्ञः ॥ १३. मिष्टान्नाशी-मिष्टान्नभोजीत्यर्थः ॥ १४. व्योम-इषु पञ्चाशत् ॥ १५. मधुमासे= चैत्रमासे ॥ १६. मघासु ॥ १७. शनैश्चरः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org