________________
११०
सिरिइंदहंसगणि विरइयं
कंतो तहा 'ससो (रो) ओ लंछणधारी अ खंधगंडे | deefम्म होइ जाओ पणवीसइमे अ वरिसम्मि || १५५०/ मधू चउप्पयाओ तस्स न जाओ अ जइ तओ जिअइ । वरिसाणं सयं मरणं च रोहिणीरिक्खबुहवारे ।। १५५१ ।। * सरसन्नभोअगो नयणचंचलो मेहुणारयमणो अ । गंधornकुसलो जणपिओ कंठरोगी अ. ।। १५५२ ॥ गुणवंतो कित्तिधरो समिद्विमंतो दढव्वओ गोरो । नयवाई विन्नाणी पडुवयणो बुद्धिमंतो अ || १५५३|| सुमत्थो उ विणोई दुहिओ होऊणं पढमयं एसो । पच्छा लच्छीवंतो हवेर मिहुणम्मि उपपन्नो || १५५४ || सोलसमे वरिसे तस्स मिई जलओ असीइमे अहवा । पोसाभिहाणमासे जलाणले नत्थि संदेहो || १५५५ || धम्मिट्ठो धणवंती सूरो निअकज्जकारगो को । कोऽधो कयमुणओ [पुण्णओ] गुरुवच्छलओ सिरोरोगी || १५५६||
Jain Education International
तेजस्वी रोगबहुलः कण्ठरोगी सुमित्रकः । सविलासगतिः सत्यो लाञ्छनी स्कन्धगण्डयोः ||६||
एवं गुणगणोपेतो वृषे जातो भवेन्नरः । स समानां शतं जीवेत् पञ्चविंशतिको यदि ||७|| नश्यच्चतुष्पदात्तस्य मरणं रोहिणीबुधे । मृष्टान्नो दृष्टिलोलश्च मैथुनासक्तमानसः ||८|| धनाढ्यः करुणोपेतः कण्ठरोगी जनप्रियः । गन्धर्व नाट्यकुशलः कीर्त्तिभागी गुणोत्कटः ||९|| दुःखितः प्रथमं भूत्वा पश्चाच्छ्रीमान् भवत्यसौ । कुतूहली प्रगल्भश्च विज्ञानी स भवेत्तथा ॥ १० ॥ गौरो दीर्घः पटुर्वाचि मेधावी च दृढव्रतः । समर्थी न्यायवादी च मिथुनोद्भूतमानवः ||११|| जले तस्यापमृत्युः स्यात् वत्सरे किल षोडशे । आशीतिके म्रियेतासौ पौषमासे जलानले ||१३||
१. सशौचः (सरोग ) ॥ २. स्कन्धगण्डयोः ॥ ३. चतुष्पदात् ॥ ४. सरसान्नभोजको मिष्टान्नभोजीत्यर्थः ॥
५. वक्रः ॥
For Private & Personal Use Only
www.jainelibrary.org