________________
भुषणभाणुकंवलिचरियं
१०९
मेसो वसहो मिहुणो 'कक्कडओ पंचवयणओ कन्ना । तुल विंछुओ अ धणुहं मयरो कुंभो अ मीणो अ ॥१५४३।। एएसिं बारस्सयरासीण समासओ गुणा एए । जोइससत्थविआराणुसारओ निव! भणिज्जंति ॥१५४४॥ चक्सुचवलो बली रोगी तह 'धम्मत्थठविअपरिणामो । जलभीरू रमणिपिओ कयण्णुओ रायमहिओ अ ॥१५४५।। चंडो 'मिउओ अंते पवासुओ मेसरासिसंजाओ । अट्ठारसमे वरिसे पणवीसइमेव 'अप्पमिई ॥१५४६॥ तेहि भट्ठो वरिसाण सयं जीवइ पुणो वि तस्स मिई । 'कत्तिअरिक्खे भोमे चउद्दसीअडरत्तम्मि ॥१५४७॥ दाया भोगी दक्खो "सुथूरगल्लो महाबलो सच्चो । धणवंतो थिरचित्तो जणप्पिओ अप्पभासी अ ॥१५४८॥ सत्थो 'सोरिअजुत्तो परोवयारी तहेव ' तेअंसी । सविलासगई रोगबहुलो तहा कंठरोगी अ ॥१५४९।। मेषो वृषभो मिथुनः कर्कटकः पञ्चवदनकः कन्या । तुला वृश्चिकश्च धनुर्मकरः कुम्भश्च मीनश्च ॥३॥
एतेषां द्वादशकराशीनां समासतः गुणा पते । ज्योतिषशास्त्रविचारानुसारतः नृप ! भण्यन्ते ॥२॥ चक्षुर्लोलो बली रोगी, धर्मार्थः कृतनिश्चयः । जलभीरुः प्रियः स्त्रीणां, कृतज्ञो राजपूजितः ॥१॥ चण्डका मृदुश्चान्ते प्रवासी मेषसम्भवः । अपमृत्युभवेत्तस्य किलाष्टादशवत्सरे ॥२॥ पञ्चविंशतिवर्षाणां पर्यन्ते वा कथञ्चन । भ्रष्टस्ताभ्यां पुनर्जीवेत् शतमेकं म्रियेत न ॥३॥ कृत्तिकास्वर्द्धरात्रेऽसौ चतुर्दश्यां तु मङ्गले । भोगी दाता शुचिर्दक्षः स्थूलगण्डो महागलः ॥४॥ अर्थवानल्पभाषी च स्थिरचित्तो जनप्रियः । परोपकारी कान्तश्च बहुपुत्रः शौर्यसंयुतः ।।५।।
१. कर्कटकः कर्क इत्यर्थः ॥ २. सिंहः ॥ ३. धर्मार्थस्थापितपरिणामः ॥ ४. मृदुः ॥ ५. अपमृतिः अपमृत्युरित्यर्थः ।। ६. कृत्तिकानक्षत्रे ॥ ७. सुस्थूलगण्डः ॥ ८. सार्थः अर्थवान् ॥ ९. शौर्ययुक्तः ॥ १०. तेजस्वी ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org