________________
सिरिइंदहंसगणिविरयं नयरीए सव्वाए वाईज्जंते 'सरज्झयसमूहा । रायसुआगमणेणं नयरीलोओ हरिसवंतो ॥१५३०॥ पुरजणवद्धावणयाइं आगच्छंति रायगेहम्मि । मंगलकारगअक्खयपत्ताणि सनालिगेराणि ॥१५३१|| सुअजम्मावसरम्मि अ राया दावेइ कणगदाणाई । लोओ दहूण वयइ किमेस वरिसइ 'सलिलवाही ? ॥१५३२।। सोहिज्जते कारागिहाणि मोइजए अ बंदिजणो । कारिजंते रण्णा जिणगेहेसु महपूआओ ॥१५३३।। इअ गीअ-नट्ट-थायण--खायण-पाणप्पयाणपमुहेहिं । विविहपयारेहिं सुअजम्ममहो निवइणा जणिओ ॥१५३४।। सिद्धत्थनामगो 'जोइससत्थत्थाण जाणगो रण्णा । आगारिअ पुच्छिन्जइ केरिसयं सुअगहसरूवं ? ॥१५३५॥ तेणं भणि भूवो जं आणावेह तं च सोअव्वं । संवच्छरो उ एसो आणंदो नाम विन्नेओ ॥१५३६।। होइ "घणव्वयनामो 'रिऊ तहा कत्तिओ इमो मासो । भद्दा तिही अ बीआ गुरुवारो कत्तिआरिक्खं ॥१०३७।। रासी वसही जोगो "धिई पसत्थगहपिक्खिअं लग्गं । उच्चट्ठाणठिआ य गहा उड्डमुहीउ होराउ ॥१५३८।। इक्कारसठाण ठिआ पावगहा सुहपयायगा होति । रासिम्मि परिसे एस कुमारो देव ! जाओ जं ॥१५३९॥ तेणं नरिंद ! कुमरो इमो हविस्सइ अतुच्छलच्छीओ । अइमाणविक्कमाइअगुणमणिजलही महाराओ ॥१५४०॥ तत्तो पयावई पुच्छइ अन्ज ! हवंति के इमे रासी १ । तेसिं गणा य के इच्चाइ 'चवसु अत्थि जह सव्वं ॥१५४२।। सिद्धत्थनिमित्तविसारएण साहिजए महाराय ! जोइससत्थे वटुंति रासिणो बारस इमे उ ॥१५४२।।
1. स्वरध्वजसमूहाः स्वरध्वजो वाद्यम् ॥ २. मेघः ।। ३. ज्योतिषशास्त्रार्थानाम् ॥ ४. शरत्कालः ॥ ५. ऋतुः॥ ६. कृत्तिकानक्षत्रम् ॥ ७. धृतिः योगः ॥ ८ शुभप्रदायकाः ॥ ९. कथय ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org