________________
"
सिरिइंइहंसगणिविरइयं धणुहाभिहरासिभवो मणुस्सओ तस्स होइ मरणं च । अट्ठारसमम्मि दिणे अहवा सत्तइमवासरए ॥१५७८।। आसाढनाममासो नक्खत्तं सवणयं च विन्नेअं। वारो अ 'सुराय रिओ जया तया होइ मरणं च ॥१५७९।। दुजणइट्ठो जुवइजणवसो गीअरसजाणगो दक्खो । अप्पसुओ जणणीवच्छलओ गुज्झम्मि छिअओ ॥१५८०॥ सीलालंकिअदेहो 'चाई बहुबंधवो सुरूवो अ । वंछिअसुहो धणडो विणोअवंतो थिरारंभो ॥१५८१।। 'मगरुब्भवो उ मच्चो मञ्चू एअम्स वीसइमवासे । सत्तइमे वारे 'वइ सणि भद्दवएसु सूलाओ ॥१५८२॥ दाया अलसो 'गयतुरयझुणी सूरो सिणेहरहिओ अ । 'अण्णको धणभोगी चलहत्थो "घट्टदिट्ठी अ ॥१५८३॥ परकजगरो कयविजाउन्जमओ अ अवरगुणवेई । एसो कवीसरो होइ कुंभरासिपहवो मणुओ ॥१५८४||
दरिद्रः पश्चिमे काले मित्रद्वेषी कलिप्रियः । छिद्रपादाङ्गुलिः क्षेमी धनुर्जातो भवेन्नरः ॥३४॥ अष्टादशदिने नो चेत् मृतोऽसौ तर्हि सप्ततौ । आषाढमासे म्रियते श्रवणे शुक्रवासरे ॥३५।। कुजनेष्टो वशे स्त्रीणां पण्डितः शीलसंयुतः । गीतज्ञो लाञ्छनी गुह्य पुत्राढ्यो माल्य(त)वत्सलः ॥३६।। धनी त्यागी सुरूपश्च शीतालू रिबान्धवः । परिचिन्तितसौख्यश्च स्थिरारम्भः कुतूहली ॥३७।। मकरोत्थो मृतो नो चेविंशत सप्ततौ ततः । रेवत्यां म्रियते शूलान्नभस्ये शनिवासरे ॥३८|| दाताऽलसः कृतघ्नश्च गजेन्द्रतुरगस्वनः । शालूरकुक्षिनिर्भीको धनाभागी सशक्तिकः ॥३९॥ स्तब्धदृष्टिश्चलो हस्ते मानविद्याकृतोद्यमः । पुण्याढ्यः स्नेहहीनश्च भोगी सूरः कविस्तथा ॥४०॥
१. सुराचार्य : शुक्रः-शुक्रवार इत्यर्थः ॥ २. त्यागी ॥ ३. मकरोङ्गवः ॥ ४. वदिः ॥ ५. गजतुरगध्वनिः।। ६. अन्नान्यः ॥ ७. स्तब्धदृष्टिः ॥ ८. अपरगुणवेदी परकार्ये गुणज्ञ इत्यर्थ: ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org