________________
भुवणभाणुकेवलिचरियं
सो वीसइमे वरिसे 'वग्यहओ सत्तसीइवासे वा । जलपडणाओ कत्थ वि मरइ अ भद्दवयमासम्मि ॥१५८५।। पडुवक्को सूरो तह अगाहचिट्ठो 'नरुत्तमो कोही । रणसज्जो निल्लज्जो अवरजणनिसेवओ निश्च ॥१५८६।। गंधव्ववेअगो पारदारिओ बहुलसत्तुसंजुत्तो। "लोलक्खो अइदक्खो तहा 'विभूसारओ सययं ॥१५८७॥ सिरिदेवसुगुरुसेवासत्तो तुरिओ सकजकरणम्मि । बंधुहिओ अ धणपिओ पिअदंसणओ नमणसीलो ॥१५८८।। बारसमरासिजाओ हवइ नरो तस्स मरणमक्खायं । अद्रारसमे वरिसे अहवा "बाणोणसयगम्मि ॥१५८९॥ इअ जे मेसाईणं बारसरासीण वण्णिआ उ गुणा । नरवर ! पुव्वं सव्वे ते कहिया सव्वदंसीहिं ॥१५९०।। . एअं जोइससत्थं पयासगं इंदिआइगऽत्थाणं । केवलिभासिअभावेण कयाइ वि 'नऽन्नहा होइ ॥१५९१।।
गुणज्ञः परकार्ये च भाषकः कुम्भसम्भवः । स च विंशतिवर्षे चेद् व्याघ्रण न हतस्तदा ॥४१॥ सप्ताशीतितमे वर्षे मासे भाद्रपदे तथा । म्रियते मानवः क्वापि नीरे पतनसम्भवात् ॥४२॥ गम्भीरचेष्टितः शूरः पटुवाक्यो नरोत्तमः । क्रोधी प्राज्ञो रणश्रेष्ठो न त्यागी बन्धुवत्सलः ॥४३॥ गान्धर्ववेदको नित्यं सेवकश्चेतरे जने । गच्छति त्वरया मार्ग निर्लजः प्रियदर्शनः ॥४४॥ सत्यो देवगुरूपास्तिरतः प्रचुरशक्तिकः । विभूषानिरतो दक्षो लोलाक्षः पारदारिकः ॥४॥ धनप्रियोऽस्थिरो नम्रो मीने जातो मनुष्यकः । मृत्युरष्टादशे वर्षे पञ्चोनशतिकस्य वा ॥४६॥ तदेवं देव! ये प्रोक्ता मेषादीनां गुणा मया । एते पूर्व स्वशिष्येभ्यः सर्वज्ञेन निवेदिताः ॥४७॥
१. व्याघ्रहतः ॥ २. पटुवाक्यः ॥ ३. अगाधचेष्टः-गम्भीरचेष्टित इत्यर्थः ॥ ४. नरोत्तमः ॥ ५. लोलाक्षः॥ ६. विभूषारतः ७. पञ्चोनशतके ॥ ८. इन्द्रियातिगार्थानाम् ॥ ९. न अन्यथा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org