________________
११६
सिरिइंदहंसगणिविरइयं
जोइसनाणस्स पुणो वभिचारो होइ भासगनरस्स । दोसेण जेण एसो 'सत्थविभायं न जाणेइ ॥१५९२।। कूरगहा दिट्ठा जइ बलवंता रासिणो इमे हुंति । तेसिं गुणा उ सच्चा विन्नेआ नऽन्नहा नाह ! ॥१५९३।। एअं सोऊण निवो अकलंको नाम भणइ एवमिमं । संदेहो नत्थि अ को वि भासिअं सम्ममजेणं ।।१५९४।। तत्तो सो सिद्धत्थो विसजिओ सत्थजाणगो रण्णा । धणकंचणगाइअभूरिदाणदाणेण महिऊणं ॥१५९५।। सुहवासरम्मि कुमरस्स नामगं निवइणा ठविअमेअं । बलिराय त्ति महंतमहपुव्वगं हरिससहिएणं ॥१५९६॥ बढइ सो कुमरो पइदिणं सयणपाणिसंठिओ ताव । पुण्णोदयो पयडिओ ससंककिरणुजली जस्स ॥१५९७।। बालत्तणे वि जाओ सब्बोहो जस्स रायतणयस्स । पुव्वभवाओ चिअ दंसणेण चत्तं न जस्स तडं ॥१५९८॥ देवे वंदइ आणंदिओ गुरूण पयपंकयाणि तहा । पणमेइ अ निसमेइ अ दिवानिसं जो जिणागमयं ॥१५९९।। पुण्णोदयपहावेण जेण पढिआउ निम्मलकलाओ । गंभीरत्त-गुरुत्तणपमुहगुणा जस्स कुमरत्ते ॥१६००।। जो वडतो जुव्वणवएण समहिडिओ गुरुपइट्ठो।। तहरूवसुहगयाइगुणेहिमिव तस्स 'फद्धाए ॥१६०१॥ सयलकलाकुसलेहि अणेगकुमरेहिं सङ्कमेस भिसं । विरयइ पुणो विणोए विविहपयारे निवकुमारो ॥१६०२॥
ज्योतिर्ज्ञानं निमित्तं च तथाऽन्यदपि तादृशम् । अतीन्द्रियार्थं तच्छास्त्रं सर्व सर्वज्ञपूर्वकम् ॥४८॥ ततोऽत्र व्यभिचारः स्यात् केवलं नरदोषतः ।
विभागं हि न जानीते शास्त्रस्याल्पश्रुतो नरः ॥४९॥ . एवं च स्थिते
क्रूरग्रहैन दृष्टाश्चेद् बलवन्तश्च राशयः । ततोऽमीषां गुणाः सत्या नान्यथेत्यवधारय ॥२०॥
१. शास्त्रविभागम् ॥ २. सम्यगार्येण-सम्यगाचार्येणेत्यर्थ ः ॥ ३. स्पर्द्धया ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org