Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 149
________________ १२२ Jain Education International सिरिइंद हंसगणिविर इयं नगरग्गामाविणासं काऊण पविसेइ इह कोट्टे । सिरिमइमायाअ हयं पुण चउपुत्तोवरिं पुत्ती ॥ १८२९ ॥ माया-पिऊण अइवल्लहा अहं अन्नया निवेणुत्ता । सव्वे विअ अम्हाणं नरेसरा सत्तुणो संति ||१८३०॥ तेण तुमए मणुन्नो वरो सयं पेच्छिऊण वत्तव्वो । अह सरनी (ती) रगयाए दिट्ठो इट्ठो मए उ तुमं ||१८३१ ॥ एएण कारणेणं मणोहरवरो तुमं मए वरिओ । तत्थ य चिट्ठतस्स दिणा के वि गया रायउत्तस्स ||१८३२|| एगय पल्लीनाहो देस मुसिउं च निम्माओ जाव । तेणं सह निग्गच्छर कुमारओ बंभदत्तो वि ।। १८३३ || गामासन्ने कत्थ व सरतीरे वरघणू वि मिलिओ अ । दुगसंगमम्मि हरिसो जो तं जाणाइ सब्वविऊ || १८३४|| कुमरेण सवुत्ततां कहिओ तत्पुच्छिओ वरधणू वि । भइ तुमं मोतुं वडमूलम्मि जलट्ठिओ मि गओ || १८३५|| दिग्घभडेहिं गहिओ अहं च अइताडिओ तहे वृत्तं । रे कुत्थ पवट्ट बंभदत्तकुमरो मए भणिअं || १८३६ || जाणामि तस्सरूवं किमवि अहं न य कयम्मि निब्बंधे । वग्घेण भक्खिओ सो वुत्ते दंससु पएसं तं ॥ १८३७|| अह महमिसेण तु दिट्ठिपहं आगच्च ते कया संना । वच्छ ! पलायसु एआउ तुमं ठाणाउ सिग्धयरं || १८३८ ॥ लिआ य परिव्वायगलभपिआ निअमुहे मप खिविआ । जाओ निचिट्ठो हं मउ ति नाउं गया सुहडा ||१८३९|| निवयणाओ गुलिआ य कड्डिआ तत्थ ठाणदेसम्मि । राअसुअ ! तुमं तु मए विलोइओ नेव दिट्टी अ ॥१८४०|| कत्थ विगमे मिलिओ मज्झ परिव्वायगो इगो ताव । स भइ तुह तायरस य मित्तो वसुभागनामो हं || १८४९ ॥ कहिअ च तेण नट्ठो धणू तुहंडबा य दिग्घरापण । पक्खित्ता पुण मायंगपाडए पयडरोसेणं || १८४२ || For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170