Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 153
________________ सिरिइंदहंसगणिविरइय तेसि पसिद्धी जाया वीसु वाणारसिं गया दो वि । कुमरं बाहिं ठाविअ गओ वरधणू नयरमझे ॥१८८७।। कडगनिवस्स य मिलिओ परिवारजुओ नरेसरो मुइओ । गयखंधे आरोविअ अभिमुहमंतो पवेसेइ ॥१८८८।। कडगावई सपुत्ति देइ कुमारस्स हयगयाई अ । दूएण पुष्पचूलो जाणावइ सव्यरायाणं ॥१८८९॥ वरधणु-करेणुदत्ता खणेण मिलिआ तहेव अवरे वि। ता चंदसिंह-भवदत्तप्पमुहा [ते] आगया तत्थ ॥१८९०॥ अहिसिंचिउं वरधणू सिन्नं सपयम्मि पेसिओ ताव । तेहिं विजयस्स कए सिग्धं दिग्धाहिरायस्स ॥१८९१॥ तं आगच्छंतं सोऊणं दिग्धेण पेसिओ य दूओ । कडगाइमहारायाणं सो निभच्छिओ तेहिं ॥१८९२।। कंपिल्लपुरं पुण बंभदत्तरापण वेढिअं सहसा । दीहो वि साहसं काउं आगच्छए तत्थ ॥१८९३।। जुद्धं जायं तेसिं सिन्ने भग्गे समुटिओ दिग्यो । दिटे तम्मि सकोवो संजाओ बंभदत्तो वि ॥१८९४॥ कडयम्मि अ बहुकालं तेसि निवाणं पट्टि जुद्धं । अह चकं मुक्कं तेण दिग्घपिंटो हओ [सहसा] रस्सा (?) ॥१८९५।। एसो अ चकवट्टि त्ति कल्यलो खम्मि उच्छलेइ तओ । तिअसेहि पुप्फवुट्ठी कया य निवमत्थए हरिसा ॥३.८९६।। बारसमो एसो बंभदत्तओ चक्कवट्टिनामेण । उप्पन्नो इअ उग्घोसणा तिहुअणम्मि संजाया ॥१८९७।। सब्वेहि अहिनंदितो गेहम्मि ताव एस गओ । ता चक्कट्टिरजाभिसिंचणं जस्स कयमेत्थ ॥१८९८।। भरहं छखंडमाणं च साहिअं जेण मेलि सयलं । अंतेउरं सुरूवं पुप्फवईप्पमुहमेगस्थ ॥१८९९।। इअ रज्जं कुणमाणस्स जति दिअहा सुहेण रायस्स । अन्नय नडेण भणि सामिअ ! नाडयमस्थि [०मिहत्थि]नवं ॥ १९००।। तं महुरगीअं नामेणं नट्टे च दंसहस्सामि । एवं होउ त्ति निवेणुत्ते नर्से करेइ नडो ॥१९०१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170