________________
१२२
Jain Education International
सिरिइंद हंसगणिविर इयं
नगरग्गामाविणासं काऊण पविसेइ इह कोट्टे । सिरिमइमायाअ हयं पुण चउपुत्तोवरिं पुत्ती ॥ १८२९ ॥
माया-पिऊण अइवल्लहा अहं अन्नया निवेणुत्ता । सव्वे विअ अम्हाणं नरेसरा सत्तुणो संति ||१८३०॥ तेण तुमए मणुन्नो वरो सयं पेच्छिऊण वत्तव्वो । अह सरनी (ती) रगयाए दिट्ठो इट्ठो मए उ तुमं ||१८३१ ॥
एएण कारणेणं मणोहरवरो तुमं मए वरिओ । तत्थ य चिट्ठतस्स दिणा के वि गया रायउत्तस्स ||१८३२||
एगय पल्लीनाहो देस मुसिउं च निम्माओ जाव । तेणं सह निग्गच्छर कुमारओ बंभदत्तो वि ।। १८३३ ||
गामासन्ने कत्थ व सरतीरे वरघणू वि मिलिओ अ । दुगसंगमम्मि हरिसो जो तं जाणाइ सब्वविऊ || १८३४|| कुमरेण सवुत्ततां कहिओ तत्पुच्छिओ वरधणू वि । भइ तुमं मोतुं वडमूलम्मि जलट्ठिओ मि गओ || १८३५|| दिग्घभडेहिं गहिओ अहं च अइताडिओ तहे वृत्तं । रे कुत्थ पवट्ट बंभदत्तकुमरो मए भणिअं || १८३६ || जाणामि तस्सरूवं किमवि अहं न य कयम्मि निब्बंधे । वग्घेण भक्खिओ सो वुत्ते दंससु पएसं तं ॥ १८३७|| अह महमिसेण तु दिट्ठिपहं आगच्च ते कया संना । वच्छ ! पलायसु एआउ तुमं ठाणाउ सिग्धयरं || १८३८ ॥
लिआ य परिव्वायगलभपिआ निअमुहे मप खिविआ । जाओ निचिट्ठो हं मउ ति नाउं गया सुहडा ||१८३९|| निवयणाओ गुलिआ य कड्डिआ तत्थ ठाणदेसम्मि । राअसुअ ! तुमं तु मए विलोइओ नेव दिट्टी अ ॥१८४०|| कत्थ विगमे मिलिओ मज्झ परिव्वायगो इगो ताव । स भइ तुह तायरस य मित्तो वसुभागनामो हं || १८४९ ॥ कहिअ च तेण नट्ठो धणू तुहंडबा य दिग्घरापण । पक्खित्ता पुण मायंगपाडए पयडरोसेणं || १८४२ ||
For Private & Personal Use Only
www.jainelibrary.org