Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 132
________________ भुवणभाणुकेवलिचरियं सो वीसइमे वरिसे 'वग्यहओ सत्तसीइवासे वा । जलपडणाओ कत्थ वि मरइ अ भद्दवयमासम्मि ॥१५८५।। पडुवक्को सूरो तह अगाहचिट्ठो 'नरुत्तमो कोही । रणसज्जो निल्लज्जो अवरजणनिसेवओ निश्च ॥१५८६।। गंधव्ववेअगो पारदारिओ बहुलसत्तुसंजुत्तो। "लोलक्खो अइदक्खो तहा 'विभूसारओ सययं ॥१५८७॥ सिरिदेवसुगुरुसेवासत्तो तुरिओ सकजकरणम्मि । बंधुहिओ अ धणपिओ पिअदंसणओ नमणसीलो ॥१५८८।। बारसमरासिजाओ हवइ नरो तस्स मरणमक्खायं । अद्रारसमे वरिसे अहवा "बाणोणसयगम्मि ॥१५८९॥ इअ जे मेसाईणं बारसरासीण वण्णिआ उ गुणा । नरवर ! पुव्वं सव्वे ते कहिया सव्वदंसीहिं ॥१५९०।। . एअं जोइससत्थं पयासगं इंदिआइगऽत्थाणं । केवलिभासिअभावेण कयाइ वि 'नऽन्नहा होइ ॥१५९१।। गुणज्ञः परकार्ये च भाषकः कुम्भसम्भवः । स च विंशतिवर्षे चेद् व्याघ्रण न हतस्तदा ॥४१॥ सप्ताशीतितमे वर्षे मासे भाद्रपदे तथा । म्रियते मानवः क्वापि नीरे पतनसम्भवात् ॥४२॥ गम्भीरचेष्टितः शूरः पटुवाक्यो नरोत्तमः । क्रोधी प्राज्ञो रणश्रेष्ठो न त्यागी बन्धुवत्सलः ॥४३॥ गान्धर्ववेदको नित्यं सेवकश्चेतरे जने । गच्छति त्वरया मार्ग निर्लजः प्रियदर्शनः ॥४४॥ सत्यो देवगुरूपास्तिरतः प्रचुरशक्तिकः । विभूषानिरतो दक्षो लोलाक्षः पारदारिकः ॥४॥ धनप्रियोऽस्थिरो नम्रो मीने जातो मनुष्यकः । मृत्युरष्टादशे वर्षे पञ्चोनशतिकस्य वा ॥४६॥ तदेवं देव! ये प्रोक्ता मेषादीनां गुणा मया । एते पूर्व स्वशिष्येभ्यः सर्वज्ञेन निवेदिताः ॥४७॥ १. व्याघ्रहतः ॥ २. पटुवाक्यः ॥ ३. अगाधचेष्टः-गम्भीरचेष्टित इत्यर्थः ॥ ४. नरोत्तमः ॥ ५. लोलाक्षः॥ ६. विभूषारतः ७. पञ्चोनशतके ॥ ८. इन्द्रियातिगार्थानाम् ॥ ९. न अन्यथा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170