Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 131
________________ " सिरिइंइहंसगणिविरइयं धणुहाभिहरासिभवो मणुस्सओ तस्स होइ मरणं च । अट्ठारसमम्मि दिणे अहवा सत्तइमवासरए ॥१५७८।। आसाढनाममासो नक्खत्तं सवणयं च विन्नेअं। वारो अ 'सुराय रिओ जया तया होइ मरणं च ॥१५७९।। दुजणइट्ठो जुवइजणवसो गीअरसजाणगो दक्खो । अप्पसुओ जणणीवच्छलओ गुज्झम्मि छिअओ ॥१५८०॥ सीलालंकिअदेहो 'चाई बहुबंधवो सुरूवो अ । वंछिअसुहो धणडो विणोअवंतो थिरारंभो ॥१५८१।। 'मगरुब्भवो उ मच्चो मञ्चू एअम्स वीसइमवासे । सत्तइमे वारे 'वइ सणि भद्दवएसु सूलाओ ॥१५८२॥ दाया अलसो 'गयतुरयझुणी सूरो सिणेहरहिओ अ । 'अण्णको धणभोगी चलहत्थो "घट्टदिट्ठी अ ॥१५८३॥ परकजगरो कयविजाउन्जमओ अ अवरगुणवेई । एसो कवीसरो होइ कुंभरासिपहवो मणुओ ॥१५८४|| दरिद्रः पश्चिमे काले मित्रद्वेषी कलिप्रियः । छिद्रपादाङ्गुलिः क्षेमी धनुर्जातो भवेन्नरः ॥३४॥ अष्टादशदिने नो चेत् मृतोऽसौ तर्हि सप्ततौ । आषाढमासे म्रियते श्रवणे शुक्रवासरे ॥३५।। कुजनेष्टो वशे स्त्रीणां पण्डितः शीलसंयुतः । गीतज्ञो लाञ्छनी गुह्य पुत्राढ्यो माल्य(त)वत्सलः ॥३६।। धनी त्यागी सुरूपश्च शीतालू रिबान्धवः । परिचिन्तितसौख्यश्च स्थिरारम्भः कुतूहली ॥३७।। मकरोत्थो मृतो नो चेविंशत सप्ततौ ततः । रेवत्यां म्रियते शूलान्नभस्ये शनिवासरे ॥३८|| दाताऽलसः कृतघ्नश्च गजेन्द्रतुरगस्वनः । शालूरकुक्षिनिर्भीको धनाभागी सशक्तिकः ॥३९॥ स्तब्धदृष्टिश्चलो हस्ते मानविद्याकृतोद्यमः । पुण्याढ्यः स्नेहहीनश्च भोगी सूरः कविस्तथा ॥४०॥ १. सुराचार्य : शुक्रः-शुक्रवार इत्यर्थः ॥ २. त्यागी ॥ ३. मकरोङ्गवः ॥ ४. वदिः ॥ ५. गजतुरगध्वनिः।। ६. अन्नान्यः ॥ ७. स्तब्धदृष्टिः ॥ ८. अपरगुणवेदी परकार्ये गुणज्ञ इत्यर्थ: ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170