Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 129
________________ सिरिइंदहंसगणिविरइयं इत्थीजणहरिसगरो धणागरो दायगो 'कई दक्खो । वुद्धत्तणम्मि 'धम्म विहाणपरो सव्वलोगपिओ ॥१५६४|| गंधब्वनट्टवसणासत्तो दुहिओ 'अभओ अ नित्तरोगी अ । "उअरकडीसु विसालो कन्नाजाओ नरो हवइ ॥१५६५।। तस्स 'सिरोरोगाओ जलाउ जलणाउ सत्थओ वावि । मरणं किर नायव्वं तेवीसइमम्मि परिसम्मि ॥१५६६।। अहवा बत्तीसइमे असीइअमे बच्छरम्मि अन्नखायं । मूले नक्खत्ते वइसाहे मासम्मि बुहवारे ॥१५६७।। "अट्ठाणरोसणो फुडभासी दुहिओ तहा खमासहिओ। सबलक्खो चललच्छीउ गिहसूरी सुमित्तहिओ ॥१५६८।। 'देवच्चओ उआरो पवासुओ सञ्चभासओ निउणो । सुविसाललोअणो संगही अलुद्धो दयावंतो ॥१५६९।। वाणिज्जकजकुसलो अ संविभागी नरो तुलाजाओ। वीसइमे पासे मरइ "भित्तिपायाइणा एसो ॥१५७०॥ पञ्चाशत्को म्रियेतासौ यदि वा शतिको मधौ । मघासु जीवितं मुश्चेत् पुण्यक्षेत्रे शनैश्चरे ॥२०॥ विलासिनीजनाहाददायको धनपूरितः । दाता दक्षः कविर्वृद्धभावे धर्मपरायणः ॥२१॥ सर्वलोकप्रियो नाटये गान्धर्वव्यसने रतः । प्रवासशीलः स्त्रीदुःखी नेत्ररोगी च निर्भयः ॥२२।। कट्युदरविशालश्च कन्याजातो भवेन्नरः । शिरोरोगाज्जलादने शस्त्राद् विंशतिवार्षिकः ॥२३॥ प्रयोविंशतिको वाऽपि म्रियतेऽसौ ततः परम् । अशीतौ मूलनक्षत्रे वैशाखे बुधवासरे ॥२४॥ अस्थानरोषणो दुःखी स्फुटभाषी क्षमान्वितः । चलाक्षश्चललक्ष्मीको गृहे दर्शितविक्रमः ॥२५॥ वाणिज्यदक्षो देवानां पूजको मित्रवत्सलः । प्रवासी सुहृदामिष्टः उदारः सत्यभाषकः ॥२६।। १. कविः ॥ २. धर्मविधानपरः-धर्मपरायणः इत्यर्थः ॥ ३. अभयः निर्भय इत्यर्थः ॥ ४. उदरकटीषु विशालः॥ ५. शिरोरागात् जलात् ज्वलनात् शस्त्रात् ॥ ६. वैशाखे ।। ७. अस्थानरोषणः ॥ ८. स्फुटभाषी ॥ ९. देवार्चकः ॥१०. भित्तिपातादिना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170