Book Title: Bhuvanabhanukevalicariya
Author(s): Indahansagani, Ramnikvijay Gani
Publisher: L D Indology Ahmedabad
View full book text
________________
भुषणभाणुकंवलिचरियं
१०९
मेसो वसहो मिहुणो 'कक्कडओ पंचवयणओ कन्ना । तुल विंछुओ अ धणुहं मयरो कुंभो अ मीणो अ ॥१५४३।। एएसिं बारस्सयरासीण समासओ गुणा एए । जोइससत्थविआराणुसारओ निव! भणिज्जंति ॥१५४४॥ चक्सुचवलो बली रोगी तह 'धम्मत्थठविअपरिणामो । जलभीरू रमणिपिओ कयण्णुओ रायमहिओ अ ॥१५४५।। चंडो 'मिउओ अंते पवासुओ मेसरासिसंजाओ । अट्ठारसमे वरिसे पणवीसइमेव 'अप्पमिई ॥१५४६॥ तेहि भट्ठो वरिसाण सयं जीवइ पुणो वि तस्स मिई । 'कत्तिअरिक्खे भोमे चउद्दसीअडरत्तम्मि ॥१५४७॥ दाया भोगी दक्खो "सुथूरगल्लो महाबलो सच्चो । धणवंतो थिरचित्तो जणप्पिओ अप्पभासी अ ॥१५४८॥ सत्थो 'सोरिअजुत्तो परोवयारी तहेव ' तेअंसी । सविलासगई रोगबहुलो तहा कंठरोगी अ ॥१५४९।। मेषो वृषभो मिथुनः कर्कटकः पञ्चवदनकः कन्या । तुला वृश्चिकश्च धनुर्मकरः कुम्भश्च मीनश्च ॥३॥
एतेषां द्वादशकराशीनां समासतः गुणा पते । ज्योतिषशास्त्रविचारानुसारतः नृप ! भण्यन्ते ॥२॥ चक्षुर्लोलो बली रोगी, धर्मार्थः कृतनिश्चयः । जलभीरुः प्रियः स्त्रीणां, कृतज्ञो राजपूजितः ॥१॥ चण्डका मृदुश्चान्ते प्रवासी मेषसम्भवः । अपमृत्युभवेत्तस्य किलाष्टादशवत्सरे ॥२॥ पञ्चविंशतिवर्षाणां पर्यन्ते वा कथञ्चन । भ्रष्टस्ताभ्यां पुनर्जीवेत् शतमेकं म्रियेत न ॥३॥ कृत्तिकास्वर्द्धरात्रेऽसौ चतुर्दश्यां तु मङ्गले । भोगी दाता शुचिर्दक्षः स्थूलगण्डो महागलः ॥४॥ अर्थवानल्पभाषी च स्थिरचित्तो जनप्रियः । परोपकारी कान्तश्च बहुपुत्रः शौर्यसंयुतः ।।५।।
१. कर्कटकः कर्क इत्यर्थः ॥ २. सिंहः ॥ ३. धर्मार्थस्थापितपरिणामः ॥ ४. मृदुः ॥ ५. अपमृतिः अपमृत्युरित्यर्थः ।। ६. कृत्तिकानक्षत्रे ॥ ७. सुस्थूलगण्डः ॥ ८. सार्थः अर्थवान् ॥ ९. शौर्ययुक्तः ॥ १०. तेजस्वी ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170