Book Title: Bhikshu Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
૪૫
निक्षुद्धात्रिशिsI/ACTs-२०-२१-२२
अनगारो ..... शून्यः । (૧૮) અણગાર=દ્રવ્ય અને ભાવ આગારથી શૂન્ય અર્થાત્ દ્રવ્યથી અને माथी सगारघर, २हित.
तथा चरकः ..... क्तार्थः । (१८) माग हे सर्थवा। य२६, पाषण्डी ..... डीनः । (२०) पाशथीviनयी छूटा थयेला, ब्राह्मणश्चैव ..... चैव । (२१) प्रापिशु प्रया, परिव्राजके: ..... वर्जकः । (૨૨) પરિવ્રાજક–પાપને વર્જન કરનારા અર્થાત્ ત્યાગ કરનારા. संयतः ..... संयमवान् । (२३) संयत-संयमवाणा ॥२१॥ टीका:
साधुरिति-निर्वाणसाधकयोगसाधनात् साधुः । स्वजनादिषु स्नेहविरहाक्षश्च । तीरार्थी भवार्णवस्य । निर्ग्रन्थो ग्रन्थाभावात् । तथा श्रमणः श्रामण्ययोगात् । इत्यादीन्यभिधानानि नामानि गुणभाजां गुणशालिनां महात्मनां भावसाधूनां । तदुक्तं -
"तिन्ने ताई दविए वई अ खंते दंत विरए अ । मुणि तावस पन्नवगुज्जु भिक्खू बुद्धे जइ विऊ अ ।। पव्वइए अणगारे पासंडी चरग बंभणे चेव । परिवायगे य समणे निग्गंथे संजए मुत्ते ।। साहु लूहे अ तहा तीरट्ठी होइ चेव णायव्वो । नामाणि एवमाइणि होति तव संजमरयाणं" ।। (द.वै.नि. १०/३४५-६-७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1084128a9e7dc7471babe1184d3f9ffd901c0bb013c5d7ce236686c6976d30c0.jpg)
Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98