Book Title: Bhagwannam Kaumudi Author(s): Lakshmidhar Publisher: Achyut Granthmala Karyalay View full book textPage 7
________________ ( २ ) वदमानमपि न क्षतिकरं, क्षतिकरश्च विरोधः प्रधानानामेव मिथः, विरोधश्चैकविषयतायामात्मानं लभते, ततश्चानधिगतार्थाधिगमकत्वरू. पप्रामाण्यरक्षाऽऽथं शास्त्रान्तरेण प्रधानत्वेन प्रमापितमर्थमप्रमापयदेव शास्त्रं प्रमाणतामनुते नापरथेति शास्त्रीयप्रधानप्रतिपाद्यानामपि सगो. त्रकलहो दूरापेतः, अतश्च मुक्तेर्दुःखाभावतां सङ्गिरमाणानि दर्शनानी. होदासीनानि खल्वन्यान्यमेव विषयं प्रधानत्वेन प्रतिपादयन्तीतीमे हि तेभ्यः श्रोतव्या आस्थेयाश्च । मुक्तितत्त्वं पुनरस्यैव प्रधानत्वेन प्रतिपादकाद्दर्शनात् अत्वाऽऽ. स्थेयमित्येव निरपेक्षवैदुष्यसरणिः । एतत्परञ्च शास्त्र मुक्तरात्मलाभात्मकतां प्रतिजानानमात्मनः सच्चिदानन्दरूपतां सिद्धान्तयतीत्य. र्थान्मुक्तिनित्यमुख्यफलात्मिकाऽभ्युच्येत चेत् का हानिः । ___एतादृशैतदधिगतौ चैतदीयसाधनानामनुशीलनचिन्तायां साक्षा. दारादुपकारकताभिर्भूयसामध्येषां सङ्कलनेन पुनश्चत्वारो विभागाः कर्मज्ञानभक्तियोगाख्याः। __ एषु च कर्मत्वेन प्रसिद्धानामन्तःकरणशुद्धिविधायकत्वेन; निजागसहितस्य चित्तस्थास्नुतारूपस्य योगस्य तु कर्तव्यमात्रापेक्षणीयत्वेन पूर्वनिर्दित्रयेऽपि सहकारित्वेनोपादेयतया सर्वपथीनैः साधनप्रवणैः, सङ्ग्राह्यतौचित्यमावहति, भक्तिज्ञानयोरुदयस्य तु प्रथमसीमा कर्मप्रयुक्तातिशयाघाननरपेक्ष्यकालः, तदा हि शुद्धसत्वाः सिषाधयिषवो निसर्गतो द्विविधाः-के चन विषयमात्रजातवैराग्या निर्वा. तुकामा भवन्ति; अपरे चात्मोपलब्धिकामा भगवत्कथाऽऽद्यनुरा. गिणो भवन्ति, इयांस्तु विशेषः-पूर्वे सायुज्याधिकारिणः; उत्तरे सामीप्याद्यधिकारिणः। श्रयश्च विशेषोऽनादिसंसारप्रवाहपतितानां विचित्रसं. स्कारविपत्रिमरुचिभेदानां जीवानां स्वाभाविकतया न पर्यनुयोज्यतामहति । एवश्वात्र भक्तिशब्दोभजत्यनयेति व्युत्यत्त्या क्तिनो बाहुलिकत्वेन संज्ञाऽर्थकेन वा क्तिचा निष्पन्नः साधनपरो, न तु भजनं भक्तिरित्येवंप्र. कारेण फलात्मिकां प्रेमलक्षणां भक्तिमभिदधाति । इत्थं च साधनभक्तित्वाकान्तेषु भूयोऽतिभूयस्स्वपि भेदेषु भजनीयानुकूलताप्रयोजकत्वेनानुगतीभूतेष्वपि भत्त्याचार्यप्रवरमहात्ममू. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 160