Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 298
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 487. Bhagavadgitā Word-Index Pt. II-A ( a ) 482. द्विज - ( १ ) देव द्विजगुरु प्राज्ञपूजनम् । (२) द्विजोत्तम । - ( १-२ ) [ विग्रहपद्धतिभ्यां 'गुरु', 'उत्तम' (६) शब्दो क्रमेण दृष्टव्यौ ] । 483. द्विधाभाव - छिन्नद्वैधाः - छिन्नः द्विधाभावः येभ्यः, 484. द्वेष – रागद्वेषी - रामश्च असौ द्वेषश्च । 485. द्वेष्ट - अद्वेष्टा- - न द्वेष्टा (अन्यस्य द्वेषं करोति इति ) । 486. द्वेष्य - सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु - [ विग्रहपद्धत्ये 'अरि' (३) शब्दो दृष्टव्यः ] । 488. धनुस् - धनुर्धरः - धनुः धारयतीति । 489. Acharya Shri Kailassagarsuri Gyanmandir यैः वा, ध धन - ( १ ) धनञ्जय । ( २ ) धनञ्जयः । ( ३ ) धनमानमदान्विताः । -- ( १-२ ) [ विग्रहपद्धतिभ्यां ‘जि(जय्)' (१-२ ) शब्दो दृष्टव्यौ ] । ( ३ ) [ विप्रहपद्धत्यै 'अन्वित' (४) शब्दो दृष्टव्यः] । ते I धर्म - ( 1 ) अधर्मस्य । (२) अधर्मम् । (३) अधर्मः । (४) कुलधर्माः । (५) जातिधर्माः । (६) त्रयीधर्मम् । (७) त्रैधर्म्यम् । (८) धर्मकामार्थान् । ( ९ ) धर्मक्षेत्रे । (१०) धर्मसंमूढचेताः । (११) धर्मसंस्थापनार्थाय । ( १२ ) धर्मात्मा । (१३) धर्माविरुद्धः । (१४) परधर्मः । (१५) परधर्मात् । (१६) सर्वधर्मान् । ( १७ ) साधर्म्यम् । (१८) स्वधर्मम् । (१९) स्वधर्मः । (२०) स्वधर्मे । - ( १ - ३ ) न धर्मः अधर्मः तम् अधर्मम्; तस्य अधर्मस्य । ( ४-९ ) [विग्रहपद्धतिभ्यः 'कुल' (३), 'जाति', 'त्रयी', 'त्रि' (५), 'अर्थ' (१५), 'क्षेत्र' (६), शब्दाः अनुक्रमेण दृष्टव्याः ] । ( १० ) धर्मेण संमूढचेताः (संमूढं चेतः यस्य सः) धर्मसंमूढचेताः । ( ११ ) धर्मस्य संस्थापनं (एव) अर्थ: धर्मसंस्थापनार्थः, तस्मै धर्मसंस्थापनार्थाय । ( १२-१३ ) [ विग्रहपद्धत्ये 'आत्मन् ' (२५) ‘अविरुद्ध' शब्दौ अनुक्रमेण दृष्टव्यौ ] । ( १४ - १५ ) परेषां धर्मः परधर्मः तस्मात् परधर्मात् । ( १६ ) सर्वे धर्माः सर्वधर्माः, तान् सर्वधर्मान् । ( १७ ) समानाः धर्माः समानधर्माः, तेषां भावः साधर्म्यम् । ( १८ - २० ) स्वस्य ( आत्मनः, कुलस्य, जातेः वा) धर्मः खधर्मः; तम् खधर्मम्; तस्मिन् स्वधर्मे । 490. ध - धर्म्यामृतम् -- [ विग्रहपद्धत्यै 'अमृत' (३) शब्दो दृष्टव्यः ] । 491. धा - ( १ ) अष्टधा । (२) त्रिधा । (३) बहुधा । - ( १-२ ) [विग्रहपद्धतिभ्यां 'अष्ट' 'त्रि' (१) शब्दौ क्रमेण दृष्टव्यौ] । ( ३ ) बहुभिः रीतिभिः प्रकारैः वा, बहुधा । 492. धारणा - योगधारणाम् – योगाय कृता, योगस्य अङ्गीभूता वा, धारणा योगधारणा, ताम् । For Private and Personal Use Only 493. धी - स्थितधीः - स्थिता (दृढीभूता) धी : (प्रज्ञा) यस्य सः । 494. धृ - ( १ ) दिव्यमाल्याम्बरधरम् । ( २ ) धनुर्धरः । -- ( १ - २ ) [ विग्रहपद्धतिभ्यां 'दिव्यमाल्याम्बर', 'धनुस्', शब्दो क्रमेण दृष्टव्यौ ] । 495. धृति - ( १ ) धृतिगृहीतया । ( २ ) धृत्युत्साहसमन्वितः । - ( १ - २ ) [ विग्रहपद्धतिभ्यां 'गृहीत', 'उत्साह' शब्दो क्रमेण दृष्टव्यौ ] । 260

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411