Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 324
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gita Word-Index Pt. II-A(a) 887. वेद (Noun)-(१) वेदवित् । (२) वेदविदः । (३) सर्ववेदेषु। (४) सामवेदः। (१-२) [विग्रहपद्धतिभ्याम् 'विद्' (१०-११) शब्दाः क्रमेण दृष्टव्यौ । (३) सर्वेषु वेदेषु सर्ववेदेषु । (४) सामानि यस्मिन् वेदे सः सामवेदः । 888. वेदवाद-वेदवादरताः-(विग्रहपद्धत्यै 'रत' शब्दो दृष्टव्यः)। 889. वेदाध्ययन-वेदयज्ञाध्ययनैः-(विग्रहपद्धत्यै 'यज्ञाध्ययन' शब्दो दृष्टव्यः)। 890. वेदान्त-वेदान्तकृत्-विग्रहपद्धत्यै 'कृ' (२२) शब्दो दृष्टव्यः] । 891. वैर-निर्वैरः-[विग्रहपद्धत्यै 'निर्गत' (१६) शब्दो दृष्टव्यः । 892. वैरिन्-नित्यवैरिणा-[विग्रहपद्धत्यै 'नित्य' (९) शब्दो दृष्टव्यः] । 893. वैश्य-वैश्यकर्म-[विग्रहपद्धत्यै 'कर्मन्' (३८) शब्दो दृष्टव्यः] । 894. व्यक्त-(१) अव्यक्तम् । (२) अव्यक्तः । (३) अव्यक्ता। (४) अव्यक्तात् । (५) व्यक्त मध्यानि ।-(१-४) न व्यक्तः अव्यक्तः; तम् अव्यक्तम् , न व्यक्तम् अव्यक्तम् वा; न व्यक्ता अव्यक्ता; 'अव्यक्तात्' इति पुंल्लिग-नपुंसकलिंगयोः पञ्चम्याः एकवचनम् । (५) (विग्रहपद्धत्यै 'मध्य' शब्दो दृष्टव्यः)। 895. व्यथा-गतव्यथः-[विग्रहपद्धत्यै ‘गत' (४) शब्दो दृष्टव्यः । 896. व्यपाश्रय-(१) अर्थव्यपाश्रयः। (२) मद्वयपाश्रयः।-(१-२) विग्रहपद्धतिया ___'अर्थ' (४) 'मत्' (२८) शब्दो क्रमेण दृष्टव्यौ । 897. व्यपेत-व्यपेतभी:-विग्रहपद्धत्यै 'भी' (२) शब्दो दृष्टव्यः । 898. व्यभिचार-अव्यभिचारेण-न व्यभिचारः अव्यभिचा : (व्यभिचारस्य अभावः), तेन । 899. व्याभिचारिणी-(१) अव्यभिचारिणी । (२) अव्यभिचारिण्या।-(१-२) या व्यभि चरति सा व्यभिचारिणी, न व्यभिचारिणी अव्यभिचारिणी; तया अव्यभिचारिण्या। 900. व्यय-(१) अव्ययस्य । (२) अव्ययम् । (३) अव्ययः। (४) अव्ययाम् ।-(१-४) ___ न भवति व्ययो यस्य सः अव्ययः; तम् अव्ययम्; तस्य अव्ययस्य; न व्ययो भवति यस्याः सा अव्यया, ताम् अव्ययाम् । 901. व्यवसाय-व्यवसायात्मिका-विग्रहपद्धत्यै 'आत्मक' (४) शब्दो दृष्टव्यः] । 902. व्यवसायिन-अव्यवसायिनाम्-न व्यवसायिनः अव्यवसायिनः, तेषाम् । 903. व्यवस्थिति-(१) कार्याकार्यव्यवस्थितौ। (२) ज्ञानयोगव्यद स्थितिः।-(१-२) विग्रहपद्धतिभ्यां 'अकार्य' (१), 'ज्ञानयोग' शब्दो क्रमेण दृष्टव्यौ । 904. व्याघ्र-पुरुषव्याघ्र-[विग्रहपद्धत्यै 'पुरुष' (२) शब्दो दृष्टव्यः] । 905. व्यात्त-व्यात्ताननम्-(विग्रहपद्धत्यै 'आनन' शब्दो दृष्टव्यः)। 906. व्यास-व्यासप्रसादात्-[विग्रहपद्धत्यै 'प्रसाद' (५) शब्दो दृष्टव्यः] । 907. व्रत(१) अशुचिव्रताः । (२) दृढव्रताः । (३) देवव्रताः। (४) पितृव्रताः। (५) ब्रह्म चारित्रते। (६) संशितव्रताः।-(१)न शुचीनि व्रतानि येषां ते अशुचिव्रताः। (२-५) [विग्रहपद्धतिभ्यः 'दृढ' (२), 'देव' (१२), 'पितृ' 'ब्रह्मचारिन्' शब्दाः क्रमेण दृष्टव्याः । (६ ) संशितानि (परिपूर्णानि) व्रतानि येषां ते संशितव्रताः । 286 ... For Private and Personal Use Only

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411