Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 333
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 1055. सुष्ठु-(१) सुकृतस्य । (२) सुकृतम् । (३) सुकृतिनः । (४) स्वनुष्टितात्।-(1-४) [विग्रहपद्धतिभ्यः 'कृ' (२२-२३), 'कृतिन्' (२), 'अनुष्टित' शब्दाः क्रमेण दृष्टव्याः । 1056. सुहृत्-सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु ।-[विग्रहपद्धत्यै 'भरि' (३) शब्दो __ दृष्टव्यः । 1057. सूत-सूतपुत्रः-[विग्रहपद्धत्यै 'पुत्र' (५) शब्दो दृष्टव्यः । 1058. सूविन्-दीर्घसूत्री-(विग्रहपद्धत्यै 'दीर्घ' शब्दो दृष्टव्यः)। 1059. सदन-(१) अरिसूदन । (२) मधुसूदन । (३) मधुसूदनः । - [विग्रहपद्धतिभ्यः 'अरि' (१) 'मधु' (१-२) शब्दाः क्रमेण दृष्टव्याः । 1060. सूर्य-(१) शशिसूर्यनेत्रम् ; (२) शशिसूर्ययोः; (३) सूर्यसहन्त्रस्य-(१-३ ) [विग्रह पद्धतिभ्यः 'शशिन्' (१-२), 'सहस्र' (३) शब्दाः क्रमेण दृष्टव्याः । 1061. सृष्टान्न-असृष्टान्नम्न सृष्टान्नः (अन्नं सृष्टं भवति यस्मिन् तन ) असृष्टान्नः, तम् । 1062. सेवा-योगसेवया-[विग्रहपद्धत्यै 'योग' (२४ ) शब्दो दृष्टव्यः । 1063. सेवित्व-विविक्तदेशसेवित्वम्-(विग्रहपद्धत्यै 'विविक्तदेश' शब्दो दृष्टव्यः)। 1064. सेविन्-विविक्तसेवी-(विग्रहपद्धत्यै 'विविक्त' शब्दो दृष्टव्यः) । 1065. सोम-सोमपाः-विग्रहपद्धत्यै 'पा (पिब्) (२) शब्दो दृष्टव्यः] । 1066. सौग्य-सौम्यवपुः-(विप्रहपद्धत्यै 'वपुस' शब्दो दृष्टव्यः)। 1067. स्त्री-कुलस्त्रियः-विग्रहपद्धत्यै 'कुल' (४) शब्दो दृष्टव्यः । 1068. स्थाणु-नित्यसर्वगतस्थाणुः-[विप्रहपद्धत्यै नित्य' (१२) शब्दो दृष्टव्यः । 1069. स्थावर-स्थावरजंगमम्-(विग्रहपद्धत्य 'जगम' शब्दो दृष्टव्यः) । 1070. स्थित-(१) अन्तःस्थानि । (२) आकाशस्थितः। (३) आत्मभावस्थः। (४) एकस्थम् । (५) कमलासनस्थम् । (६) कूटस्थम् । (५) कूटस्थः। (८) जघन्यगुणवृत्तस्थाः । (९) जघन्यगुणवृत्तिस्थाः । (१०) दूरस्थम् । (११) नित्यसत्त्वस्थः । (१२) निवातस्थः । (१३) प्रकृतिस्थः। (१४) प्रकृतिस्थानि । (१५) भूतस्थः । (१६) मत्स्थानि । (१७) योगस्थः । (१८) शरीरस्थम् । (१९) शरीरस्थः । (२०) सरवस्थाः । (२१) समाधिस्थस्य । (२२) सर्वभूतस्थम् । (२३) सर्वभूतस्थितम् । (२४) सर्वभूताशयस्थितः। (२५) स्थितधीः । (२६) स्थितप्रज्ञस्य । (२७) स्थितप्रज्ञः । (२८) स्वस्थः । (२९) हृत्स्थम् ।-(१-२५) [विग्रहपद्धतिभ्यः 'अन्तर' (६), 'आकाश', 'आत्मभाव', 'एक' (२), 'कमलासन', 'कूट' (१-२) 'जघन्यगुणवृत्त', 'जधन्यगुणवृत्ति', 'दूर', 'नित्य' (१०), 'निवात', 'प्रकृति' (५.६), 'भूत' (१६), 'मत्' (११), 'योग' (२५), 'शरीर' ( ४-५), 'सत्त्व' (४), 'समाधि' (२), 'सर्वभूत' (१-२), 'सर्वभूताशय', 'धी', 'प्रज्ञा' (२-३) एते शब्दाः क्रमेण दृष्टव्याः । (२८) स्वस्मिन् (आत्मनि) स्थितः स्वस्थः । (२९) हृदि स्थितम् हृत्स्थम् ।। 1071. स्थिर-(१) अस्थिरम् । (२) स्थिरबुद्धिः । (३) स्थिरमतिः-(१) न स्थिरम् अस्थिरम् (चलम्)। (२-३) [विग्रहपद्धतिभ्यां 'बुद्धि' (१९), 'मति' (२) शब्दो क्रमेण (एव्यौ । 295 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411