Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 340
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgita Word-Index Pt. 11-A (6) 91. द्वेष-(१) रागद्वेषविमुक्तैः। (२) विगतेच्छाभयद्वेषः ।-(१) रागात् द्वेषाच ये विमुक्ता ते रागद्वेषविमुक्ताः, तैः रागद्वेषविमुक्तैः । (२) (विग्रहपद्धत्यै 'इच्छा' शब्दो रष्टम्यः) । 92. धन-धनञ्जय-(विग्रहपद्धत्यै 'जि (जय)' शब्दो दृष्टव्यः)। 93. धर्म-स्वधर्मे-स्वस्य (स्वकीयः) धर्मः स्वधर्मः, तस्मिन् । 94. धी-स्थिरधीः-स्थिरा धीः यस्य सः। 95. धृ-दिव्यमालाम्बरधरम्-(विग्रहपद्धत्यै 'अम्बर' शब्दो दृष्टव्यः)। 96. ध्रुव-अध्रुवम्-न ध्रुवम् । 97. न*-(१) अकिञ्चित्कम् । (२) अकृत्स्नवित् । (३) अचलः । (४) अचिन्त्यकर्मा । (५) अचिन्त्यरूपम् । (६) अचतनम् । (५) अज्ञः । (८) अध्रुवम् । (९) अनभिलक्षितः । (१०) अनवेक्ष्य । (११) अनादिमान् । (१२) अनिच्छमानः । (१३) अनुत्तमम् । (१४) अयतः । (१५) अव्ययम् । (१६) अशुभासु । (१७) अशेषाणि । (१८) अस ह्यम् । (१९) असंशयम् । (२०) अहेतुकम् । 98. नन्दन-कुरुनन्दन--(विप्रहपद्धत्य 'कुरु' शब्दो दृष्टव्यः)। 99. नाना-नानारूपैः-नाना (विविधैः) रूपैः । 100. नानायुद्ध-नानायुद्धविशारदाः-नानायुद्धेषु [नाना (विविधानि) युद्धानि नानायुद्धानि तेषु] ये विशारदाः (निष्णाताः)ते। 101. नाश-अतिक्रमनाशः-(विप्रहपद्धत्यै 'अतिक्रम' शब्दो दृष्टव्यः) । 102. नियत-नियतमानस:-नियतं मानसं येन, यस्य वा, सः । 103. निराशी-निराशीर्बन्धनाः-नैराश्यानि (निर्गता आशा येभ्यः तानि) बन्धनानि येषां ते। 104. निर्गत-(१) निरन्तरा । (२) निर्मलत्वात् ।-(१) (विग्रहपद्धत्यै 'अन्तर' शब्दो ___दृष्टव्यः)। निर्गतः मलः यस्मात् तनिर्मलम् , तत्त्वं निर्मलत्वम् , तस्मानिर्मलत्वात् । 105. निधीतकल्मष-ज्ञाननिधीतकल्मषाः-(विग्रहपद्धत्यै 'ज्ञान' शब्दो दृष्टव्यः)। 106. निश्चित-विनिश्चितम्-विशेषण निश्चितम् । 107. निष्ठत्व-अध्यात्मज्ञाननिष्ठत्वम्-(विग्रहपद्धत्यै 'अध्यात्मज्ञान' शब्दो दृष्टव्यः)। 108. पर-(१)परात्मसु । (२)वेदवादपराः।-(१)[विग्रहपद्धत्यै 'आत्मन्' (४) शब्दो दृष्टव्यः] (२) वेदवादे (वेदसम्बन्धिनः वादः वेदवादः, तस्मिन् ) पराः (ऐकान्तिकत्वेन रताः) वेदवादपराः। 109. परधर्म-परधर्मोदयात्-(विग्रहपद्धत्यै 'उदय' शब्दो दृष्टव्यः)।' 110. परम-परमेश्वरम्-[विग्रहपद्धत्यै 'ईश्वर' (१) शब्दो दृष्टव्यः । 111. परम्परा-परम्पराख्यातम्-(विग्रहपद्धत्यै 'आख्यात' शब्दो दृष्टव्यः)। *For the dissolution of the compounds see the respective other words comprised therein. 302 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411