Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 354
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgita Word-Index Pt. II-B (a) 187. भय-(१) अभय। (२) इच्छाभयकोध। (३) रागभयक्रोध।-(1) भयाभये । (२) विगतेच्छाभयक्रोधः। (३) वीतरागभयकोधः; वीतरागभयकोधाः। 188. भवन-ब्रह्मभवन-आब्रह्मभवनात् । 189. भाव-(१) आत्मभाव। (२) तद्भाव। (३) द्विधाभाव । (४) पृथग्भाव। (५) ___ भूतभाव। (६) स्वभाव। -(१) आत्मभावस्थः। (२) तद्भावभावितः। (३) छिन्नद्वधाः। (४) भूतपृथग्भावम् । (५) भूतभावोद्भबकरः। (.) कार्पण्यदोषोपहतस्वभावः; स्वभावजम् ; स्वभावजा; स्वभावजेन; स्वभावनियतम् ; स्वभावप्रभवैः। 190. भुवन-ब्रह्मभुवन-आब्रह्मभुवनात् । 191. भूत-(१) अधिभूत । (२) आत्मभूत। (३) भूतप्रकृति। (४) भूतभाव। (५) भूत। विशेष। (६) सर्वभूत ।-(१) साधिभूताधिदैवम् । (१) सर्वभूतात्मभूतात्मा • (३) भूतप्रकृतिमोक्षम्। (४) भूतभावोद्भवकरः। (५) भूतविशेषसङ्गान् । (१) सर्वभूतस्थम्; सर्वभूतस्थितम् ; सर्वभूतहिते। 192. भोग-कामभोग-कामभोगार्थम् । 193. मत् (मदर्थम् , मयि)-(१) मत्कर्मन् । (२) मद्त ।-(१) मत्कर्मकृत् ; मत्कर्म परमः। (२) मद्गतप्राणाः । 194. मध्य-(१) आदिमध्यान्त। (२) मध्यस्थ ।-(1) अनादिमध्यान्तम्। (२) सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु । 195. मनस-अन्यमनस्-अनन्यमनसः । 196. मरण-जरामरण-जरामरणमोक्षाय । 197. महत्-(१) महर्षि । (२) महेश्वर।-(१) महर्षिसिद्धसङ्गाः। (२) भूतमहेश्वरम्; लोकमहेश्वरम्; सर्वलोकमहेश्वरम् । 198. मान-(१) मानमोह। (२) सत्कारमानपूजा।-(१) निर्मानमोहाः। (२) सत्कार मानपूजार्थम् । 199. मानस-वाक्कायमानस-यतवाकायमानसः । 200. मानिता-अतिमानिता-नातिमानिता। 201. माया-योगमाया-योगमायासमावृतः। 202. माल्य-दिव्यमाल्याम्बर-दिव्यमाल्याम्बरधरम् । 203. मित-अमित-अमितविक्रमः। 204. मुख-(१) अक्षिशिरोमुख । (२) गोमुख ।-(१) सर्वतोऽक्षिशिरोमुखम् । (२) पणवानकगोमुखाः। 205. मूल-विरूढमूल-सुविरूढमूलम् । 316 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411