Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 357
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Tertiary Word-Units 250. शस्त्र-नानाशस्त्र-नानाशस्त्रप्रहरणाः । 251. शाश्वत-शाश्वतधर्म-शाश्वतधर्मगोप्ता । 252. शास्त्र-(१) शास्त्रविधान। (२) शास्त्रविहित ।-(१) शास्त्रविधानोक्तम् । (२) ___ अशास्त्रविहितम् । 253. शिरस-अक्षिशिरोमुख-सर्वतोऽक्षिशिरोमुखम् । 254. शिष्ट यज्ञशिष्ट-यज्ञशिष्टाशिनः । 255. शीत-शीतोष्ण-शीतोष्णसुखदुःखेषु । 256. शीतोष्ण-शीतोष्णसुखदुःख-शीतोष्णसुखदुःखदाः । 257. शील-स्वप्नशील-अतिस्वप्नशीलस्य । 258. शुचि-अशुचि-अशुचिव्रताः । 259. शुभ-(१) अशुभ । (२) शुभाशुभ ।-(१) शुभाशुभम् । (२) शुभाशुभपरित्यागी; शुभाशुभफलैः। 260. शोक-(१) शोकसंविन। (२) हर्षशोक ।-(१) शोकसंविनमानसः। (२) हर्ष शोकान्वितः। स 261. सक्त-असक्त-(१) असक्तबुद्धिः; (२) असक्तात्मा । 262. सङ्कर-वर्णसङ्कर-वर्णसङ्करकारकैः । 263. सङ्कल्प-(१) कामसङ्कल्प। (२) सन्न्यस्तसङ्कल्प। (३) सर्वसङ्कल्प ।-(१) काम ___ सङ्कल्पवर्जिताः । ( २ ) असन्न्यस्तसङ्कल्पः । ( ३ ) सर्वसङ्कल्पसन्न्यासी । 264. सङ्ग-(१) असङ्ग। (२) तृष्णासङ्ग। (३) सङ्गदोष ।--(१) असङ्गशस्त्रेण। (२) तृष्णासङ्गसमुद्भवम् । (३) जितसङ्गदोषाः । 265. सत् (Adj.)-(१) असत् । (२) सदमद्योनि । (३) सदाह ।-( १ ) मदसत् । ( २ ) सदसद्योनिजन्मसु । (३) असाहान् ।। 266. सत्कार-सत्कारमानपूजा-सत्कारमानपूजार्थम् । 267. सव-आयुःसत्त्वबलारोग्यसुखप्रीति ।-आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । 268. सन्यस्त-(१) सन्यस्तकर्मन् । (२) सन्न्यस्तसङ्कल्प ।-(१)योगसन्न्यस्तकर्माणम् । (२) असन्न्यस्तसङ्कल्पः। 269. सन्न्यासयोग-सन्न्यासयोगयुक्त-सन्न्यासयोगयुक्तात्मा। 270. सम-समदर्शन-सर्वत्रसमदर्शनः । 271. संछिन्न-संछिन्नसंशय-ज्ञानसंछिन्नसंशयम । 272. संप्लुत-संप्लुतोदक-सर्वतःसंप्लुतोदके । 273. संमूढ-संमूढचेतस्-धर्मसंमूढचेताः। 274. संयत-संयतात्मन्-असंयतात्मना। 319 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411