Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 363
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Quaternary Word-Units 10. जन्म-जन्ममृत्युजराव्याधिदुःख-जन्ममृत्युजराव्याधिदुःखदोष-जन्ममृत्युजराव्याधिदुःख दोषानुदर्शनम् । 11. जरा-जन्ममृत्युजराव्याधिदुःख-जन्ममृत्युजराव्याधिदुःखदोष-जन्ममृत्युजराव्याधिदुःख दोषानुदर्शनम्। 12. शान-तत्त्वज्ञान-तत्त्वज्ञानार्थ-तत्त्वज्ञानार्थदर्शनम् । 13. तत्त्व--तत्त्वज्ञान-तत्त्वज्ञानार्थ-तत्त्वज्ञानार्थदर्शनम् । 14. दुःख-(१) जन्ममृत्युजराव्याधिदुःख । (२) दुःखशोक । (३) सुखदुःख-(१) जन्ममृत्यु जराव्याधिदुःखदोष। (२) दुःखशोकामय। (३) शीतोष्णसुखदुःख-(१) जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । (२) दुःखशोकामय प्रदाः । ( ३ ) शीतोष्ण सुखदुःखदाः। 15. द्वि-द्विधा-द्विधाभाव-छिन्नद्वैधाः । 16. धा (Adv.)-द्विधा-द्विधाभाव-छिन्नद्वैधाः। 17. न-(१) अनन्त। (२) अनेक। (३) अशुभ। (४) असत् । -(१) अनन्तरूप । (२) अनेकचित्त; अनेकजन्म। (३) शुभाशुभ। ( ४ ) सदसद्योनि । -(१) सर्वतोऽनन्तरूपम् । ( २ ) अनेकचित्तविभ्रान्ता; अनेकजन्मसंसिद्धः । ( ३ ) शुभाशुभपरित्यागी; शुभाशुभफलैः। (४) सदसद्योनिजन्मसु । 18. फल-कर्मफल-जन्मकर्मफल-जन्मकर्मफलप्रदाम् । 19. बुद्धि-आत्मबुद्धि-आत्मबुद्धिप्रसाद-आत्मबुद्धिप्रसादजम् । 20. ब्रह्मन्-ब्रह्मयोग-ब्रह्मयोगयुक्त-ब्रह्मयोगयुक्तात्मा । 21. भूत-(१) आत्मभूत । (२) सर्वभूत।-(१) सर्वभूतात्मभूत । ( २ ) सर्वभूतात्मभूत; सर्वभूताशय।-(१) सर्वभूतात्मभूतात्मा। (२) सर्वभूतात्मभूतात्मा; सर्वभूताशयस्थितः । 22. मृत्यु-जन्ममृत्युजराव्याधिदुःख-जन्ममृत्युजराव्याधिदुःखदोष-जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । 325 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411