Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 358
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gita Word-Index Pt. II-B (a) 275. संविग्न-शोकसंविन-शोकसंविनमानसः । 276. संशय-संछिमसंशय-ज्ञानसंछिन्नसंशयम् । 277. संसार-मृत्युसंसार--मृत्युसंसारवर्त्मनि; मृत्युसंसारसागरात् । 278. संस्तुति-आत्मसंस्तुति-तुल्यनिन्दात्मसंस्तुतिः। 279. सर्व-(१) सर्वगत । (२) सर्वज्ञान । (३) सर्वपरिग्रह। (४) सर्वभूत। (५) सर्वलोक। (६) सर्वसङ्कल्प। (७) सर्वारम्भ। (८) सर्वेन्द्रिय।-(१) नित्यसर्वगतस्थाणुः । (२) सर्वज्ञानविमूढान्। (३) त्यक्तसर्वपरिग्रहः। (४) सर्वभूतस्थम्; सर्वभूतस्थितम् ; सर्वभूतहिते। (५) सर्वलोकमहेश्वरम्। (६) सर्वसङ्कल्पसन्न्यासी। (५) सर्वारम्भपरित्यागी। (८) सर्वेन्द्रियगुणाभासम् ; सर्वेन्द्रिय विवर्जितम् । 280. सर्वकर्म-सर्वकर्मफल-सर्वकर्मफलत्यागम् । 281. सर्वभूत-(१) सर्वभूतात्मभूत। (२) सर्वभूताशय।-(१) सर्वभूतात्मभूतात्मा। (२) सर्वभूताशयस्थितः। 282. सहस्र-(१) युगसहस्र। (२) सहस्रयुग।-(१) युगसहस्रान्ताम्। (२) सहस्र युगपर्यन्तम्। 283. सिद्धि-असिद्धि-सिद्धयसिद्धयोः । 284. सुख-(१) आयुःसत्त्वबलारोग्यसुखप्रीति। (२) दुःखसुख। (३) राज्यसुख । (४) सुखदुःख। -(१) आयुःसत्त्वबलारोग्य सुखप्रीतिविवर्धनाः। (२) समदुःखसुखम्; समदुःखसुखः । (३) राज्यसुखलोभेन । (४) शीतोष्णसुखदुःखेषु; सुखदुःखसंहः । 285. सुखदुःख-शीतोष्णसुखदुःख-शीतोष्णसुखदुःखदाः । 286. सुर-सुरेन्द्र-सुरेन्द्रलोकम् । 287. सुन्छु-सुकृत-सुकृतदुष्कृते । 288. सूष-ब्रह्मसूत्र-ब्रह्मसूत्रपदैः । 289. सृष्ट-सृष्टान-असृष्टान्नम् । 290. स्तुति-निन्दास्तुति-तुल्यनिन्दास्तुतिः । 291. स्थित-(१) मध्यस्थ। (२) शरीरस्थ ।-(१) सुहृन्मित्रायुदासीनमध्यस्थद्वेषष्य बन्धुषु । (२) अन्तःशरीरस्थम् । 292. स्व-(१) स्वकर्म। (२) खभाव ।-(१) स्वकर्मनिरतः। (२) कार्पण्यदोषोपहत स्वभावः; स्वभावजम् ; स्वभावजा; स्वभावजेन; स्वभावनियतम्; स्वभावप्रभवः । 293. स्वप्न-(१) स्वप्नशील। (२) स्वप्नावबोध ।-(१) अतिस्वप्नशीलस्य । (२) युक्त स्वप्नावबोधस्य । 294. स्वाध्याय-स्वाध्यायज्ञान-स्वाध्यायज्ञानयज्ञाः। 295. हर्ष-हर्षशोक-हर्षशोकान्वितः। 296. हुताश- दीप्तहुताश- दीप्तहुताशवक्त्रम् । 320 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411