Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 343
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 158. विनिर्मुक्त-(१) कर्मबन्धविनिर्मुक्ताः । (२) कामक्रोधविमुक्तानाम् ।-(१-२) [विग्रहपद्धतिभ्या 'कर्मबन्ध', 'काम' (२) शब्दो क्रमेण दृष्टव्यो] । 159. विनिवृत्तकाम-अध्यात्मविद्याविनिवृत्तकामाः-(विग्रहपद्धत्यै 'अध्यात्मविद्या' शब्दो ___दृष्टव्यः)। 160. विभाग-गुणकर्मविभागतः--[विग्रहपद्धत्यै 'कर्मन् ' (२) शब्दो दृष्टव्यः । 161. विमुक्त वि + मुच् (मुच)-(१) कामक्रोधविमुक्तानाम् । (२) रागद्वेषविमुक्तैः। (विग्रहपद्धतिभ्यां 'काम' (२), 'द्वेष' (१) शब्दो क्रमेण दृष्टव्यौ । 162. विशारद-नानायुद्धविशारदाः-(विग्रहपद्धत्यै 'नानायुद्ध' शब्दो दृष्टव्यः । 163. विशेष-(१) विनिश्चितम्। (२) विहताः।-(१) (विग्रहपद्धत्यै 'निश्चित' शब्दो ___दृष्टव्यः)। (२) विशेषेण हताः विहताः।। 164. विश्व-विश्वरूप-[विग्रहपद्धस्यै 'रूप' (२) शब्दो दृष्टव्यः] । 165. विषादमोह-विषादमोहाभिभवात्-(विग्रहपद्धत्यै 'अभिभव' शब्दो दृष्टव्यः) । 166. वीर-वीरयोधान्–(विग्रहपद्धत्यै 'योध' शब्दो दृष्टव्यः)। 167. वेद (Noun)-बेदकृत्-विग्रहपद्धत्यै 'कृ' (२) शब्दो दृष्टव्यः] । 168. वेदवाद-वेदवादपराः--[विग्रहपद्धत्यै, 'पर' (२) शब्दो दृष्टव्यः] । 169. व्यक्त-व्यक्ताव्यक्तः-[विग्रहपद्धत्यै 'अव्यक्त' शब्दो दृष्टव्यः] । 170. व्यपाश्रयः-मद्वयपाश्रयाः-[विग्रहपद्धत्यै ‘मत् ' (३) शब्दो दृष्टव्यः] । 171. व्यय-अन्ययम्-न व्ययो भवति यस्य सः अव्ययः; तत् अव्ययम् । पुंलिले द्वितीयाया एकवचनमपि अव्ययमेव । 172. व्रत-सिद्धव्रताः-सिद्धानां (कृपा संपादित) ये व्रतानि आचरन्ति ते। श 173. शुभ-अशुभासु-न शुभा अशुभा, तासु। 174. शुभाशुभफल-शुभाशुभफलत्यागी-[विग्रहपद्धत्यै 'त्यागिन्' (१) शब्दो दृष्टव्यः] । 175. शेष-अशेषाणि-न शेषो यस्मादवशिष्यते तदशेषम् , तस्य बहूनि अशेषाणि । 176. श्री-श्रीभगवान्-(विग्रहपद्धत्यै ‘भगवत्' शब्दो दृष्टव्यः)। स 177. सा-महर्षिसङ्गाः-(विग्रहपद्धत्यै 'महर्षि' शब्दो दृष्टव्यः)। 178. संशा-विसंज्ञः-[विग्रहपद्धत्यै “विगत' (३) शब्दो दृष्टव्यः] । 179. सम-समदुःखसुखस्वप्नः-(विग्रहपद्धत्यै 'दुःखसुखस्वप्न' शब्दो दृष्टव्यः)। 180. समागम-सर्वक्षत्रसमागमे-सर्वक्षत्राणां (सर्वेषां क्षत्राणी) समागमः सर्वक्षत्रसमागमः तस्मिन् । 181. समुद्भव-स्तम्भहर्षसमुद्भवः-स्तम्भश्चासौ हर्षश्वस्तम्भहर्षों; एतयोर्यस्य समुद्भवः (उत्पत्तिः) सः। B.G.I.20 305 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411