Book Title: Bhagwad Gita Vivechanatmak Shabdakosh
Author(s): Prahlad C Divanji
Publisher: Munshiram Manoharlal Publishers Pvt Ltd

Previous | Next

Page 348
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgita Word-Index Pt. II-B(a) 63. उदर-बाहृदरवक्तनेत्र-अनेकबाहृदरवक्तनेत्रम् । 64. · उद्भव-उद्भवकर-भूतभावोद्भवकरः। 65. उद्यत-उद्यतायुध-दिव्यानेकोद्यतायुधम् । 66. उद्विग्न-अनुद्विग्न-अनुद्विग्नमनाः । 67. उद्वग-उद्वेगकर–अनुद्वेगकरम् । 68. उपभोग-कामोपभोग-कामोपभोगपरमाः । 69. उष्ण-(१) अत्युष्ण। (२) शीतोष्ण । -(१) कटुमललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । (२) शीतोष्णसुखदुःखेषु । 70. ऋषि-महर्षि-महर्षिसिद्धसङ्गाः।। ए 71. एक-(१) अनेक। (२) एकधा।-(१) अनेकदिव्याभरणम्; अनेकबाहूदरवक्तूनेत्रम् ; अनेकवक्तूनयनम्; अनेकवर्णम्; अनेकाद्भुतदर्शनम् ; दिव्यानेकोद्यतायुधम् । (२) अनेकधा। 72. कमल-(१) कमलपत्र। (२) कमलासन । -(१) कमलपत्राक्ष । (२) कमला सनस्थम् । 73. कर्मन्-(१) कर्मकृत् । (२) कर्मफल । (३) कृत्स्नकर्म । (४) दग्धकर्मन् । (५) नैष्कर्म्य । (६) ब्रह्मकर्मन् । (७) मत्कर्मन् । (८) सन्न्यस्तकर्मन् ।-(१) अकर्मकृत् । (२) कर्मफलत्यागः; कर्मफलत्यागी; कर्मफलप्रेप्सु; कर्मफलसंयोगम् ; कर्मफलहेतुः; कर्मफलासङ्गम्। (३) कृत्स्नकर्मकृत् । ( ४ ) ज्ञानाग्निदग्धकर्माणम् । (५) नैष्कर्म्यसिद्धिम् । (६) ब्रह्मकर्मसमाधिना। (७) मत्कर्मकृत् ; मत्कर्मपरमः। (८) योग सन्न्यस्तकर्माणम्। 74. कर्मफल-जन्मकर्मफल-जन्मकर्मफलप्रदाम् । 75. कल्मष-(१) क्षपितकल्मष । (२) निघूतकल्मष ।-(१) यज्ञक्षपितकल्मषाः । (२) ___ ज्ञाननिघूतकल्मषाः। 76. काञ्चन-लोष्टाश्मकाञ्चन-समलोष्टारमकाञ्चनः । 77. काम-(१) कामभोग। (२) कामराग। (३) कामसङ्कल्प। (४) कामोपभोग। - (१) कामभोगार्थम्। (२) कामरागविवर्जितम् । ( ३ ) कामसङ्कल्पवर्जिताः । (४) कामोपभोगपरमाः। 78. कामराग-कामरागबल-कामरागबलान्विताः। 79. काय-(१) कायक्लेश । (२) वाकायमानस ।-( १ ) कायक्लेशभयात् । (२) यतवाक्कायमानसः। 310 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411